- 
          
          
- 
                
                
- Khuddakapāṭhapāḷi
 - Dhammapadapāḷi
 - Udānapāḷi
 - Itivuttakapāḷi
 - Suttanipātapāḷi
 - Vimānavatthupāḷi
 - Petavatthupāḷi
 - Theragāthāpāḷi
 - Therīgāthāpāḷi
 - Therāpadānapāḷi
 - Therīapadānapāḷi
 - Buddhavaṃsapāḷi
 - Cariyāpiṭakapāḷi
 - Jātakapāḷi
 - Jātakapāḷi
 - Mahāniddesapāḷi
 - Cūḷaniddesapāḷi
 - Paṭisambhidāmaggapāḷi
 - Nettipāḷi
 - Peṭakopadesapāḷi
 - Milindapañhapāḷi
 
 
 - 
          
          
 
Purejāta
Mahantaraduka
Ajjhattikaduka
Pañhāvāra
Paccayānuloma
Vibhaṅgavāra
Purejāta
345. 3172 Ajjhattiko dhammo ajjhattikassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ — cakkhuṃ…pe… kāyaṃ aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha cittaṃ uppajjati. Vatthupurejātaṃ — cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. (1)
3173 Ajjhattiko dhammo bāhirassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ — cakkhuṃ…pe… kāyaṃ aniccato…pe… vipassati, assādeti…pe… domanassaṃ uppajjati. Vatthupurejātaṃ — cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… kāyāyatanaṃ kāyaviññāṇasahagatānaṃ khandhānaṃ purejātapaccayena paccayo. (2)
3174 Ajjhattiko dhammo ajjhattikassa ca bāhirassa ca dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ — cakkhuṃ…pe… kāyaṃ aniccato…pe… vipassati, taṃ ārabbha cittañca sampayuttakā khandhā ca uppajjanti. Vatthupurejātaṃ — cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ…pe… kāyāyatanaṃ kāyaviññāṇassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo. (3)
346. 3175 Bāhiro dhammo bāhirassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ — rūpe…pe… phoṭṭhabbe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Vatthupurejātaṃ — vatthu bāhirānaṃ khandhānaṃ purejātapaccayena paccayo. (1)
3176 Bāhiro dhammo ajjhattikassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ — rūpe…pe… phoṭṭhabbe… vatthuṃ aniccato…pe… taṃ ārabbha cittaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Vatthupurejātaṃ — vatthu cittassa purejātapaccayena paccayo. (2)
3177 Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ — rūpe…pe… phoṭṭhabbe… vatthuṃ aniccato…pe… taṃ ārabbha cittañca sampayuttakā khandhā ca uppajjanti. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Vatthupurejātaṃ — vatthu cittassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo. (3)
347. 3178 Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ . Cakkhāyatanañca vatthu ca cittassa…pe… kāyāyatanañca vatthu ca cittassa purejātapaccayena paccayo; rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa…pe… phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa purejātapaccayena paccayo. (1)
3179 Ajjhattiko ca bāhiro ca dhammā bāhirassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ . Cakkhāyatanañca vatthu ca bāhirānaṃ khandhānaṃ purejātapaccayena paccayo…pe… kāyāyatanañca vatthu ca bāhirānaṃ khandhānaṃ purejātapaccayena paccayo; rūpāyatanañca cakkhāyatanañca cakkhuviññāṇasahagatānaṃ khandhānaṃ purejātapaccayena paccayo…pe… phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇasahagatānaṃ khandhānaṃ purejātapaccayena paccayo. (2)
3180 Ajjhattiko ca bāhiro ca dhammā ajjhattikassa ca bāhirassa ca dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ . Cakkhāyatanañca vatthu ca cittassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo…pe… kāyāyatanañca vatthu ca…pe… rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo…pe… phoṭṭhabbāyatanañca…pe… . (3)