- 
          
          
- 
                
                
- Khuddakapāṭhapāḷi
 - Dhammapadapāḷi
 - Udānapāḷi
 - Itivuttakapāḷi
 - Suttanipātapāḷi
 - Vimānavatthupāḷi
 - Petavatthupāḷi
 - Theragāthāpāḷi
 - Therīgāthāpāḷi
 - Therāpadānapāḷi
 - Therīapadānapāḷi
 - Buddhavaṃsapāḷi
 - Cariyāpiṭakapāḷi
 - Jātakapāḷi
 - Jātakapāḷi
 - Mahāniddesapāḷi
 - Cūḷaniddesapāḷi
 - Paṭisambhidāmaggapāḷi
 - Nettipāḷi
 - Peṭakopadesapāḷi
 - Milindapañhapāḷi
 
 
 - 
          
          
 
Kamma-vipāka
Mahantaraduka
Ajjhattikaduka
Pañhāvāra
Paccayānuloma
Vibhaṅgavāra
Kamma-vipāka
349. 3182 Bāhiro dhammo bāhirassa dhammassa kammapaccayena paccayo— sahajātā, nānākkhaṇikā. Sahajātā — bāhirā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe… . Nānākkhaṇikā — bāhirā cetanā vipākānaṃ bāhirānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)
3183 Bāhiro dhammo ajjhattikassa dhammassa kammapaccayena paccayo— sahajātā, nānākkhaṇikā. Sahajātā — bāhirā cetanā cittassa kammapaccayena paccayo; paṭisandhikkhaṇe…pe… . Nānākkhaṇikā — bāhirā cetanā vipākassa cittassa ajjhattikānañca kaṭattārūpānaṃ kammapaccayena paccayo. (2)
3184 Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa kammapaccayena paccayo— sahajātā, nānākkhaṇikā. Sahajātā — bāhirā cetanā sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe… . Nānākkhaṇikā — bāhirā cetanā vipākānaṃ khandhānaṃ cittassa ca ajjhattikānañca bāhirānañca kaṭattārūpānaṃ kammapaccayena paccayo. (3) Vipākapaccayena paccayo… nava.