
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
Sahajātādi
Hetugocchaka
Hetusahetukaduka
Pañhāvāra
Paccayānuloma
Vibhaṅgavāra
Sahajātādi
145. 407 Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca dhammassa sahajātapaccayena paccayo… aññamaññapaccayena paccayo… nissayapaccayena paccayo. (Tīṇipi paccayā paṭiccavāre hetusadisā.)