
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.7.3 Paccayānulomapaccanīya
Ajjhattārammaṇattika
Pañhāvāra
Paccayānulomapaccanīya
27. 2925 Hetupaccayā naārammaṇe dve, naadhipatiyā dve, naanantare nasamanantare naupanissaye naāsevane nakamme…pe… nonatthiyā novigate dve. (Sabbattha dve. Evaṃ gaṇetabbaṃ.)
2926 Anulomapaccanīyaṃ.