
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
Nakamma
Maggārammaṇattika
Paṭiccavāra
Paccayapaccanīya
Vibhaṅgavāra
Nakamma
18. 2478 Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati nakammapaccayā— maggārammaṇe khandhe paṭicca maggārammaṇā cetanā. (1)
2479 Maggārammaṇaṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati nakammapaccayā— maggārammaṇe khandhe paṭicca maggādhipati cetanā. (2)
2480 Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo ca maggādhipati ca dhammā uppajjanti nakammapaccayā— maggārammaṇe khandhe paṭicca maggārammaṇā ca maggādhipati ca cetanā. (3)
19. 2481 Maggahetukaṃ dhammaṃ paṭicca maggahetuko dhammo uppajjati nakammapaccayā— maggahetuke khandhe paṭicca maggahetukā cetanā. (1)
2482 Maggahetukaṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati nakammapaccayā— maggahetuke khandhe paṭicca maggādhipati cetanā. (2)
2483 Maggahetukaṃ dhammaṃ paṭicca maggahetuko ca maggādhipati ca dhammā uppajjanti nakammapaccayā— maggahetuke khandhe paṭicca maggahetuko ca maggādhipati ca cetanā. (3)
20. 2484 Maggādhipatiṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati nakammapaccayā— maggādhipatī khandhe paṭicca maggādhipati cetanā. (Pañca pañhā.)
2485 Maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggārammaṇo dhammo uppajjati nakammapaccayā. (Paṭhamaghaṭane tīṇi.)
2486 Maggahetukañca maggādhipatiñca dhammaṃ paṭicca maggahetuko dhammo uppajjati nakammapaccayā. (Dutiyaghaṭane tīṇi pañhā.)