tipitaka2500.github.io

Aññamañña

Vipākattika

Pañhāvāra

Paccayānuloma

Vibhaṅgavāra

Aññamañña

100. 2314 Vipāko dhammo vipākassa dhammassa aññamaññapaccayena paccayo—  vipāko eko khandho…pe…  paṭisandhikkhaṇe…pe… . (1)

2315 Vipāko dhammo nevavipākanavipākadhammadhammassa aññamaññapaccayena paccayo—  paṭisandhikkhaṇe vipākā khandhā vatthussa aññamaññapaccayena paccayo. (2)

2316 Vipāko dhammo vipākassa ca nevavipākanavipākadhammadhammassa ca aññamaññapaccayena paccayo—  paṭisandhikkhaṇe vipāko eko khandho tiṇṇannaṃ khandhānaṃ vatthussa ca aññamaññapaccayena paccayo…pe… . (3)

2317 Vipākadhammadhammo vipākadhammadhammassa aññamaññapaccayena paccayo—  vipākadhammadhammo eko khandho tiṇṇannaṃ khandhānaṃ…pe…  dve khandhā dvinnaṃ khandhānaṃ…pe… . (1)

2318 Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa aññamaññapaccayena paccayo—  nevavipākanavipākadhammadhammo eko khandho tiṇṇannaṃ khandhānaṃ…pe…  dve khandhā dvinnaṃ khandhānaṃ…pe… . (1)

2319 Nevavipākanavipākadhammadhammo vipākassa dhammassa aññamaññapaccayena paccayo—  paṭisandhikkhaṇe vatthu vipākānaṃ khandhānaṃ…pe… . (2)

2320 Vipāko ca nevavipākanavipākadhammadhammo ca dhammā vipākassa dhammassa…pe…  paṭisandhikkhaṇe vipāko eko khandho ca vatthu ca…pe… . (1) (Satta pañhā.)