tipitaka2500.github.io

Pacchājātaghaṭanā

Kusalattika

Pañhāvāra

Paccayānulomapaccanīya

Pacchājāta

Pacchājātaghaṭanā

444. 1406 Pacchājāta vippayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, naupanissaye tīṇi, napurejāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

1407 Pacchājātamūlakaṃ.