
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
Sāhāraghaṭanā
Kusalattika
Pañhāvāra
Paccayānulomapaccanīya
Indriya
Sāhāraghaṭanā
465. 1508 Indriya sahajāta nissaya āhāra atthi avigatanti nahetuyā satta…pe… naaññamaññe tīṇi, naupanissaye satta…pe… nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.
1509 Indriya sahajāta aññamañña nissaya āhāra atthi avigatanti nahetuyā tīṇi…pe… nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.
1510 Indriya sahajāta aññamañña nissaya āhāra sampayutta atthi avigatanti nahetuyā tīṇi…pe… novigate tīṇi.
1511 Indriya sahajāta nissaya āhāra vippayutta atthi avigatanti nahetuyā tīṇi…pe… novigate tīṇi. [Avipāka— 4]
1512 Indriya sahajāta nissaya vipāka āhāra atthi avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.
1513 Indriya sahajāta aññamañña nissaya vipāka āhāra atthi avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.
1514 Indriya sahajāta aññamañña nissaya vipāka āhāra sampayutta atthi avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.
1515 Indriya sahajāta nissaya vipāka āhāra vippayutta atthi avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ.
1516 Indriya sahajāta aññamañña nissaya vipāka āhāra vippayutta atthi avigatanti nahetuyā ekaṃ…pe… novigate ekaṃ. [Savipāka— 5]