
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1.3.9 Nirujjhamānuppannavāra
Uddesa
Suddhacittasāmañña
Puggaladhammavāra
Nirujjhamānuppannavāra
55. 226 » Yassa yaṃ cittaṃ nirujjhamānaṃ tassa taṃ cittaṃ uppannaṃ?
227 « Yassa vā pana yaṃ cittaṃ uppannaṃ tassa taṃ cittaṃ nirujjhamānaṃ?
228 » Yassa yaṃ cittaṃ na nirujjhamānaṃ tassa taṃ cittaṃ na uppannaṃ?
229 « Yassa vā pana yaṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na nirujjhamānaṃ?