tipitaka2500.github.io

3.3.2 Kusalapaṭilābhakathā

Anusayapaṇṇāsaka

Terasamavagga

Kusalapaṭilābhakathā

658. 2146 ๐ Kappaṭṭho kusalaṃ cittaṃ na paṭilabheyyāti? Āmantā. Kappaṭṭho dānaṃ dadeyyāti? Āmantā. Hañci kappaṭṭho dānaṃ dadeyya, no ca vata re vattabbe—  “kappaṭṭho kusalaṃ cittaṃ na paṭilabheyyā”ti.

2147 ๐ Kappaṭṭho kusalaṃ cittaṃ na paṭilabheyyāti? Āmantā. Kappaṭṭho cīvaraṃ dadeyya…pe…  piṇḍapātaṃ dadeyya…pe…  senāsanaṃ dadeyya…pe…  gilānapaccayabhesajjaparikkhāraṃ dadeyya…  khādanīyaṃ dadeyya…  bhojanīyaṃ dadeyya…  pānīyaṃ dadeyya…  cetiyaṃ vandeyya…  cetiye mālaṃ āropeyya…  gandhaṃ āropeyya…  vilepanaṃ āropeyya…pe…  cetiyaṃ abhidakkhiṇaṃ kareyyāti? Āmantā. Hañci kappaṭṭho cetiyaṃ abhidakkhiṇaṃ kareyya, no ca vata re vattabbe—  “kappaṭṭho kusalaṃ cittaṃ na paṭilabheyyā”ti…pe… .

659. 2148 × Kappaṭṭho kusalaṃ cittaṃ paṭilabheyyāti? Āmantā. Tato vuṭṭhānaṃ kusalaṃ cittaṃ paṭilabheyyāti? Āmantā. Rūpāvacaraṃ…pe…  arūpāvacaraṃ…pe…  lokuttaraṃ kusalaṃ cittaṃ paṭilabheyyāti? Na hevaṃ vattabbe…pe… .

2149 Kusalapaṭilābhakathā niṭṭhitā.