- 
          
          
- 
                
                
- Khuddakapāṭhapāḷi
 - Dhammapadapāḷi
 - Udānapāḷi
 - Itivuttakapāḷi
 - Suttanipātapāḷi
 - Vimānavatthupāḷi
 - Petavatthupāḷi
 - Theragāthāpāḷi
 - Therīgāthāpāḷi
 - Therāpadānapāḷi
 - Therīapadānapāḷi
 - Buddhavaṃsapāḷi
 - Cariyāpiṭakapāḷi
 - Jātakapāḷi
 - Jātakapāḷi
 - Mahāniddesapāḷi
 - Cūḷaniddesapāḷi
 - Paṭisambhidāmaggapāḷi
 - Nettipāḷi
 - Peṭakopadesapāḷi
 - Milindapañhapāḷi
 
 
 - 
          
          
 
13.3.2.1 Hetugocchaka
Appamaññāvibhaṅga
Pañhāpucchaka
Duka
Hetugocchaka
702. 2054 Mettā hetu, tisso appamaññāyo na hetū, sahetukā, hetusampayuttā. Mettā hetu ceva sahetukā ca; tisso appamaññāyo na vattabbā “hetū ceva sahetukā cā”ti, sahetukā ceva na ca hetū. Mettā hetu ceva hetusampayuttā ca; tisso appamaññāyo na vattabbā “hetū ceva hetusampayuttā cā”ti, hetusampayuttā ceva na ca hetū. Tisso appamaññāyo na hetū sahetukā; mettā na vattabbā “na hetu sahetukā”tipi, “na hetu ahetukā”tipi.