tipitaka2500.github.io

2.2.12 Pāpasamācārasikkhāpada

Bhikkhunivibhaṅga

Saṃghādisesakaṇḍa

Pāpasamācārasikkhāpada

721. 2368 Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandāya bhikkhuniyā antevāsikā bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṃghassa vihesikā, aññamaññissā vajjappaṭicchādikā.

2369 Yā tā bhikkhuniyo appicchā…pe…  tā ujjhāyanti khiyyanti vipācenti—  “kathañhi nāma bhikkhuniyo saṃsaṭṭhā viharissanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṃghassa vihesikā aññamaññissā vajjappaṭicchādikā”ti…pe…  “saccaṃ kira, bhikkhave, bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṃghassa vihesikā aññamaññissā vajjappaṭicchādikā”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā…pe…  kathañhi nāma, bhikkhave, bhikkhuniyo saṃsaṭṭhā viharissanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṃghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe…  evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu—

722. 2370 “Bhikkhuniyo paneva saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṃghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā bhikkhuniyo bhikkhunīhi evamassu vacanīyā—  ‘bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṃghassa vihesikā aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī’ti. Evañca tā bhikkhuniyo bhikkhunīhi vuccamānā tatheva paggaṇheyyuṃ, tā bhikkhuniyo bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsīyamānā taṃ paṭinissajjeyyuṃ, iccetaṃ kusalaṃ; no ce paṭinissajjeyyuṃ, imāpi bhikkhuniyo yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṃghādisesan” ti. ( 12 : 20 )

723. 2371 Bhikkhuniyo panevā ti upasampannāyo vuccanti.

2372 Saṃsaṭṭhā viharantī ti saṃsaṭṭhā nāma ananulomikena kāyikavācasikena saṃsaṭṭhā viharanti.

2373 Pāpācārā ti pāpakena ācārena samannāgatā.

2374 Pāpasaddā ti pāpakena kittisaddena abbhuggatā.

2375 Pāpasilokā ti pāpakena micchājīvena jīvitaṃ kappenti.

2376 Bhikkhunisaṃghassa vihesikā ti aññamaññissā kamme karīyamāne paṭikkosanti.

2377 Aññamaññissā vajjappaṭicchādikā ti aññamaññaṃ vajjaṃ paṭicchādenti.

2378 Tā bhikkhuniyo ti yā tā saṃsaṭṭhā bhikkhuniyo.

2379 Bhikkhunīhī ti aññāhi bhikkhunīhi.

2380 Yā passanti yā suṇanti tāhi vattabbā—  “bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṃghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī”ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjanti, iccetaṃ kusalaṃ; no ce paṭinissajjanti, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. Tā bhikkhuniyo saṃghamajjhampi ākaḍḍhitvā vattabbā—  “bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṃghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī”ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjanti, iccetaṃ kusalaṃ; no ce paṭinissajjanti, āpatti dukkaṭassa. Tā bhikkhuniyo samanubhāsitabbā. Evañca pana, bhikkhave, samanubhāsitabbā. Byattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo—

724. 2381 “Suṇātu me, ayye, saṃgho. Itthannāmā ca itthannāmā ca bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṃghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā taṃ vatthuṃ na paṭinissajjanti. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmañca itthannāmañca bhikkhuniyo samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

2382 Suṇātu me, ayye, saṃgho. Itthannāmā ca itthannāmā ca bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṃghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā taṃ vatthuṃ na paṭinissajjanti. Saṃgho itthannāmañca itthannāmañca bhikkhuniyo samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya ca itthannāmāya ca bhikkhunīnaṃ samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

2383 Dutiyampi etamatthaṃ vadāmi…pe…  tatiyampi etamatthaṃ vadāmi…pe… .

2384 Samanubhaṭṭhā saṃghena, itthannāmā ca itthannāmā ca bhikkhuniyo tassa vatthussa paṭinissaggāya. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī”ti.

2385 Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṃghādisesassa. Saṃghādisesaṃ ajjhāpajjantīnaṃ ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhanti. Dve tisso ekato samanubhāsitabbā. Tatuttari na samanubhāsitabbā.

2386 Imāpi bhikkhuniyo ti purimāyo upādāya vuccanti.

2387 Yāvatatiyakan ti yāvatatiyaṃ samanubhāsanāya āpajjanti, na saha vatthujjhācārā.

2388 Nissāraṇīyan ti saṃghamhā nissārīyati.

2389 Saṃghādiseso ti…pe…  tenapi vuccati saṃghādisesoti.

725. 2390 Dhammakamme dhammakammasaññā na paṭinissajjanti, āpatti saṃghādisesassa. Dhammakamme vematikā na paṭinissajjanti, āpatti saṃghādisesassa. Dhammakamme adhammakammasaññā na paṭinissajjanti, āpatti saṃghādisesassa.

2391 Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

726. 2392 Anāpatti—  asamanubhāsantīnaṃ, paṭinissajjantīnaṃ, ummattikānaṃ, ādikammikānanti.

2393 Navamasaṃghādisesasikkhāpadaṃ niṭṭhitaṃ.