- 
          
          
- 
                
                
- Khuddakapāṭhapāḷi
 - Dhammapadapāḷi
 - Udānapāḷi
 - Itivuttakapāḷi
 - Suttanipātapāḷi
 - Vimānavatthupāḷi
 - Petavatthupāḷi
 - Theragāthāpāḷi
 - Therīgāthāpāḷi
 - Therāpadānapāḷi
 - Therīapadānapāḷi
 - Buddhavaṃsapāḷi
 - Cariyāpiṭakapāḷi
 - Jātakapāḷi
 - Jātakapāḷi
 - Mahāniddesapāḷi
 - Cūḷaniddesapāḷi
 - Paṭisambhidāmaggapāḷi
 - Nettipāḷi
 - Peṭakopadesapāḷi
 - Milindapañhapāḷi
 
 
 - 
          
          
 
1.7.5.8 Sitthāvakārakasikkhāpada
Mahāvibhaṅga
Sekhiyakaṇḍa
Kabaḷavagga
Sitthāvakārakasikkhāpada
624. 1924 Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sitthāvakārakaṃ bhuñjanti…pe… .
1925 “Na sitthāvakārakaṃ bhuñjissāmīti sikkhā karaṇīyā” ti. ( 48 : 193 )
1926 Na sitthāvakārakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca sitthāvakārakaṃ bhuñjati, āpatti dukkaṭassa.
1927 Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, kacavaraṃ chaḍḍento sitthaṃ chaḍḍayati, āpadāsu, ummattakassa, ādikammikassāti.
1928 Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.