- 
          
          
- 
                
                
- Khuddakapāṭhapāḷi
 - Dhammapadapāḷi
 - Udānapāḷi
 - Itivuttakapāḷi
 - Suttanipātapāḷi
 - Vimānavatthupāḷi
 - Petavatthupāḷi
 - Theragāthāpāḷi
 - Therīgāthāpāḷi
 - Therāpadānapāḷi
 - Therīapadānapāḷi
 - Buddhavaṃsapāḷi
 - Cariyāpiṭakapāḷi
 - Jātakapāḷi
 - Jātakapāḷi
 - Mahāniddesapāḷi
 - Cūḷaniddesapāḷi
 - Paṭisambhidāmaggapāḷi
 - Nettipāḷi
 - Peṭakopadesapāḷi
 - Milindapañhapāḷi
 
 
 - 
          
          
 
7.7.3 Chattaṅgapañha
Opammakathāpañha
Kumbhavagga
Chattaṅgapañha
287. 1993 “Bhante nāgasena, ‘chattassa tīṇi aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī”ti? “Yathā, mahārāja, chattaṃ upari muddhani carati; evameva kho, mahārāja, yoginā yogāvacarena kilesānaṃ upari muddhani carena bhavitabbaṃ. Idaṃ, mahārāja, chattassa paṭhamaṃ aṅgaṃ gahetabbaṃ.
1994 Puna caparaṃ, mahārāja, chattaṃ muddhanupatthambhaṃ hoti; evameva kho, mahārāja, yoginā yogāvacarena yoniso manasikārupatthambhena bhavitabbaṃ. Idaṃ, mahārāja, chattassa dutiyaṃ aṅgaṃ gahetabbaṃ.
1995 Puna caparaṃ, mahārāja, chattaṃ vātātapameghavuṭṭhiyo paṭihanati; evameva kho, mahārāja, yoginā yogāvacarena nānāvidhadiṭṭhiputhusamaṇabrāhmaṇānaṃ matavāta-tividhaggisantāpakilesavuṭṭhiyo paṭihantabbā. Idaṃ, mahārāja, chattassa tatiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena sāriputtena dhammasenāpatinā—
| 1996 ‘Yathāpi chattaṃ vipulaṃ, | 
| acchiddaṃ thirasaṃhitaṃ; | 
| Vātātapaṃ nivāreti, | 
| mahatī meghavuṭṭhiyo. | 
| 1997 Tatheva buddhaputtopi, | 
| sīlachattadharo suci; | 
| Kilesavuṭṭhiṃ vāreti, | 
| santāpatividhaggayo’”ti. | 
1998 Chattaṅgapañho tatiyo.