
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.5.1 Buddhassaatthinatthibhāvapañha
Milindapañha
Buddhavagga
Buddhassaatthinatthibhāvapañha
73. 360 Rājā āha— “bhante nāgasena, buddho tayā diṭṭho”ti? “Na hi, mahārājā”ti. “Atha te ācariyehi buddho diṭṭho”ti? “Na hi, mahārājā”ti. “Tena hi, bhante nāgasena, natthi buddho”ti. “Kiṃ pana, mahārāja, himavati ūhā nadī tayā diṭṭhā”ti? “Na hi, bhante”ti. “Atha te pitarā ūhā nadī diṭṭhā”ti? “Na hi, bhante”ti. “Tena hi, mahārāja, natthi ūhā nadī”ti. “Atthi, bhante, kiñcāpi mayā ūhā nadī na diṭṭhā, pitarāpi me ūhā nadī na diṭṭhā, api ca atthi ūhā nadī”ti. “Evameva kho, mahārāja, kiñcāpi mayā bhagavā na diṭṭho, ācariyehipi me bhagavā na diṭṭho, api ca atthi bhagavā”ti.
361 “Kallosi, bhante nāgasenā”ti.
362 Buddhassa atthinatthibhāvapañho paṭhamo.