-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1 Ārambhakathā
Ārambhakathā
1.
| 2 Milindo nāma so rājā, |
| sāgalāyaṃ puruttame; |
| Upagañchi nāgasenaṃ, |
| gaṅgā ca yathā sāgaraṃ. |
| 3 Āsajja rājā citrakathiṃ, |
| ukkādhāraṃ tamonudaṃ; |
| Apucchi nipuṇe pañhe, |
| ṭhānāṭṭhānagate puthū. |
| 4 Pucchā visajjanā ceva, |
| gambhīratthūpanissitā; |
| Hadayaṅgamā kaṇṇasukhā, |
| abbhutā lomahaṃsanā. |
| 5 Abhidhammavinayogāḷhā, |
| suttajālasamattitā; |
| Nāgasenakathā citrā, |
| opammehi nayehi ca. |
| 6 Tattha ñāṇaṃ paṇidhāya, |
| hāsayitvāna mānasaṃ; |
| Suṇātha nipuṇe pañhe, |
| kaṅkhāṭṭhānavidālaneti. |
2. 7 Taṃ yathānusūyate— atthi yonakānaṃ nānāpuṭabhedanaṃ sāgalaṃ nāma nagaraṃ nadīpabbatasobhitaṃ ramaṇīyabhūmippadesabhāgaṃ ārāmuyyānopavanataḷākapokkharaṇisampannaṃ nadīpabbatavanarāmaṇeyyakaṃ sutavantanimmitaṃ nihatapaccatthikaṃ paccāmittānupapīḷitaṃ vividhavicitradaḷhamaṭṭālakoṭṭhakaṃ varapavaragopuratoraṇaṃ gambhīraparikhāpaṇḍarapākāraparikkhittantepuraṃ. Suvibhattavīthicaccaracatukkasiṅghāṭakaṃ suppasāritānekavidhavarabhaṇḍaparipūritantarāpaṇaṃ vividhadānaggasatasamupasobhitaṃ himagirisikharasaṅkāsavarabhavanasatasahassappaṭimaṇḍitaṃ gajahayarathapattisamākulaṃ abhirūpanaranārigaṇānucaritaṃ ākiṇṇajanamanussaṃ puthukhattiyabrāhmaṇavessasuddaṃ vividhasamaṇabrāhmaṇasabhājanasaṅghaṭitaṃ bahuvidhavijjāvanta naraciranisevitaṃ kāsikakoṭumbarikādinānāvidhavatthāpaṇasampannaṃ suppasāritarucirabahuvidhapupphagandhāpaṇaṃ gandhagandhitaṃ āsīsanīyabahuratanaparipūritaṃ disāmukhasuppasāritāpaṇaṃ siṅgāravāṇijagaṇānucaritaṃ kahāpaṇarajatasuvaṇṇakaṃsapattharaparipūraṃ pajjotamānanidhiniketaṃ pahūtadhanadhaññavittūpakaraṇaṃ paripuṇṇakosakoṭṭhāgāraṃ bahvannapānaṃ bahuvidhakhajjabhojjaleyyapeyyasāyanīyaṃ uttarakurusaṅkāsaṃ sampannasassaṃ āḷakamandā viya devapuraṃ.
8 Ettha ṭhatvā tesaṃ pubbakammaṃ kathetabbaṃ, kathentena ca chadhā vibhajitvā kathetabbaṃ. Seyyathidaṃ— pubbayogo milindapañhaṃ lakkhaṇapañhaṃ meṇḍakapañhaṃ anumānapañhaṃ opammakathāpañhanti.
9 Tattha milindapañho lakkhaṇapañho, vimaticchedanapañhoti duvidho. Meṇḍakapañhopi mahāvaggo, yogikathāpañhoti duvidho.