-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.3 Dvādasapada
Niddesavāra
Dvādasapada
| 47 Akkharaṃ padaṃ byañjanaṃ, |
| nirutti tatheva niddeso; |
| Ākārachaṭṭhavacanaṃ, |
| ettāva byañjanaṃ sabbaṃ. |
| 48 Saṅkāsanā pakāsanā, |
| Vivaraṇā vibhajanuttānīkammapaññatti; |
| Etehi chahi padehi, |
| Attho kammañca niddiṭṭhaṃ. |
| 49 Tīṇi ca nayā anūnā, |
| Atthassa ca chappadāni gaṇitāni; |
| Navahi padehi bhagavato, |
| Vacanassattho samāyutto. |
| 50 Atthassa navappadāni, |
| Byañjanapariyeṭṭhiyā catubbīsa; |
| Ubhayaṃ saṅkalayitvā, |
| Tettiṃsā ettikā nettīti. |
51 Niddesavāro.