-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1 Saṅgahavāra
Saṅgahavāra
0.
| 2 Yaṃ loko pūjayate, |
| Salokapālo sadā namassati ca; |
| Tasseta sāsanavaraṃ, |
| Vidūhi ñeyyaṃ naravarassa. |
| 3 Dvādasa padāni suttaṃ, |
| Taṃ sabbaṃ byañjanañca attho ca; |
| Taṃ viññeyyaṃ ubhayaṃ, |
| Ko attho byañjanaṃ katamaṃ. |
| 4 Soḷasahārā netti, |
| Pañcanayā sāsanassa pariyeṭṭhi; |
| Aṭṭhārasamūlapadā, |
| Mahakaccānena niddiṭṭhā. |
| 5 Hārā byañjanavicayo, |
| Suttassa nayā tayo ca suttattho; |
| Ubhayaṃ pariggahītaṃ, |
| Vuccati suttaṃ yathāsuttaṃ. |
| 6 Yā ceva desanā yañca, |
| Desitaṃ ubhayameva viññeyyaṃ; |
| Tatrāyamānupubbī, |
| Navavidhasuttantapariyeṭṭhīti. |
7 Saṅgahavāro.