tipitaka2500.github.io

2.5 Virāgakathā

Yuganaddhavagga

Virāgakathā

28. 1523 Virāgo maggo, vimutti phalaṃ. Kathaṃ virāgo maggo? Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati. Virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito.

1524 Virāgo ti dve virāgā—  nibbānañca virāgo, ye ca nibbānārammaṇatājātā dhammā sabbe virāgā hontīti—  virāgā. Sahajātāni sattaṅgāni virāgaṃ gacchantīti—  virāgo maggo. Etena maggena buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti—  aṭṭhaṅgiko maggo. Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā, ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti—  maggānaṃ aṭṭhaṅgiko seṭṭho.

1525 Abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā virajjati. Pariggahaṭṭhena sammāvācā micchāvācāya virajjati. Samuṭṭhānaṭṭhena sammākammanto micchākammantā virajjati. Vodānaṭṭhena sammāājīvo micchāājīvā virajjati. Paggahaṭṭhena sammāvāyāmo micchāvāyāmā virajjati. Upaṭṭhānaṭṭhena sammāsati micchāsatiyā virajjati. Avikkhepaṭṭhena sammāsamādhi micchāsamādhito virajjati. Tadanuvattakakilesehi ca khandhehi ca virajjati. Bahiddhā ca sabbanimittehi virajjati. Virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito.

1526 Virāgo ti dve virāgā—  nibbānañca virāgo, ye ca nibbānārammaṇatājātā dhammā sabbe virāgā hontīti—  virāgā. Sahajātāni sattaṅgāni virāgaṃ gacchantīti—  virāgo maggo. Etena maggena buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti—  aṭṭhaṅgiko maggo. Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā, ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti—  maggānaṃ aṭṭhaṅgiko seṭṭho.

1527 Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe…  avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati. Virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito.

1528 Virāgo ti dve virāgā—  nibbānañca virāgo, ye ca nibbānārammaṇatājātā dhammā sabbe virāgā hontīti—  virāgā. Sahajātāni sattaṅgāni virāgaṃ gacchantīti—  virāgo maggo. Etena maggena buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti—  aṭṭhaṅgiko maggo. Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā. Ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti—  maggānaṃ aṭṭhaṅgiko seṭṭho.

1529 Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe…  avikkhepaṭṭhena sammāsamādhi anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati. Virāgo virāgārammaṇo…pe…  maggānaṃ aṭṭhaṅgiko seṭṭho.

1530 Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe…  avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito.

1531 Virāgo ti dve virāgā—  nibbānañca virāgo, ye ca nibbānārammaṇatājātā dhammā sabbe virāgā hontīti—  virāgā. Sahajātāni sattaṅgāni virāgaṃ gacchantīti—  virāgo maggo. Etena maggena buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti—  aṭṭhaṅgiko maggo. Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā. Ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti—  maggānaṃ aṭṭhaṅgiko seṭṭho.

1532 Dassanavirāgo sammādiṭṭhi. Abhiniropanavirāgo sammāsaṅkappo. Pariggahavirāgo sammāvācā. Samuṭṭhānavirāgo sammākammanto. Vodānavirāgo sammāājīvo. Paggahavirāgo sammāvāyāmo. Upaṭṭhānavirāgo sammāsati. Avikkhepavirāgo sammāsamādhi. Upaṭṭhānavirāgo satisambojjhaṅgo. Pavicayavirāgo dhammavicayasambojjhaṅgo. Paggahavirāgo vīriyasambojjhaṅgo. Pharaṇavirāgo pītisambojjhaṅgo. Upasamavirāgo passaddhisambojjhaṅgo. Avikkhepavirāgo samādhisambojjhaṅgo. Paṭisaṅkhānavirāgo upekkhāsambojjhaṅgo. Assaddhiye akampiyavirāgo saddhābalaṃ. Kosajje akampiyavirāgo vīriyabalaṃ. Pamāde akampiyavirāgo satibalaṃ. Uddhacce akampiyavirāgo samādhibalaṃ. Avijjāya akampiyavirāgo paññābalaṃ. Adhimokkhavirāgo saddhindriyaṃ. Paggahavirāgo vīriyindriyaṃ. Upaṭṭhānavirāgo satindriyaṃ. Avikkhepavirāgo samādhindriyaṃ. Dassanavirāgo paññindriyaṃ. Ādhipateyyaṭṭhena indriyāni virāgo. Akampiyaṭṭhena balaṃ virāgo. Niyyānaṭṭhena bojjhaṅgā virāgo. Hetuṭṭhena maggo virāgo. Upaṭṭhānaṭṭhena satipaṭṭhānā virāgo. Padahanaṭṭhena sammappadhānā virāgo. Ijjhanaṭṭhena iddhipādā virāgo. Tathaṭṭhena saccā virāgo. Avikkhepaṭṭhena samatho virāgo. Anupassanaṭṭhena vipassanā virāgo. Ekarasaṭṭhena samathavipassanā virāgo. Anativattanaṭṭhena yuganaddhaṃ virāgo. Saṃvaraṭṭhena sīlavisuddhi virāgo. Avikkhepaṭṭhena cittavisuddhi virāgo. Dassanaṭṭhena diṭṭhivisuddhi virāgo. Vimuttaṭṭhena vimokkho virāgo. Paṭivedhaṭṭhena vijjā virāgo. Pariccāgaṭṭhena vimutti virāgo. Samucchedaṭṭhena khaye ñāṇaṃ virāgo. Chando mūlaṭṭhena virāgo. Manasikāro samuṭṭhānaṭṭhena virāgo. Phasso samodhānaṭṭhena virāgo. Vedanā samosaraṇaṭṭhena virāgo. Samādhi pamukhaṭṭhena virāgo. Sati ādhipateyyaṭṭhena virāgo. Paññā taduttaraṭṭhena virāgo. Vimutti sāraṭṭhena virāgo. Amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maggo.

1533 Dassanamaggo sammādiṭṭhi, abhiniropanamaggo sammāsaṅkappo…pe…  amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maggo. Evaṃ virāgo maggo.

29. 1534 Kathaṃ vimutti phalaṃ? Sotāpattiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vimuttā hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimuttā hoti, vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Vimuttī ti dve muttiyo—  nibbānañca vimutti, ye ca nibbānārammaṇatājātā dhammā sabbe ca vimuttā hontīti—  vimutti phalaṃ.

1535 Abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Vimuttī ti dve vimuttiyo—  nibbānañca vimutti, ye ca nibbānārammaṇatājātā dhammā sabbe vimuttā hontīti—  vimutti phalaṃ.

1536 Pariggahaṭṭhena sammāvācā micchāvācāya vimuttā hoti, samuṭṭhānaṭṭhena sammākammanto micchākammantā vimutto hoti, vodānaṭṭhena sammāājīvo micchāājīvā vimutto hoti, paggahaṭṭhena sammāvāyāmo micchāvāyāmā vimutto hoti, upaṭṭhānaṭṭhena sammāsati micchāsatiyā vimuttā hoti, avikkhepaṭṭhena sammāsamādhi micchāsamādhito vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Vimuttī ti dve vimuttiyo—  nibbānañca vimutti, ye ca nibbānārammaṇatājātā dhammā sabbe vimuttā hontīti—  vimutti phalaṃ.

1537 Sakadāgāmiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe…  avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Vimuttī ti dve vimuttiyo—  nibbānañca vimutti, ye ca nibbānārammaṇatājātā dhammā sabbe vimuttā hontīti—  vimutti phalaṃ.

1538 Anāgāmiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe…  avikkhepaṭṭhena sammāsamādhi anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā…pe… .

1539 Arahattaphalakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe…  avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Vimuttī ti dve vimuttiyo—  nibbānañca vimutti, ye ca nibbānārammaṇatājātā dhammā sabbe vimuttā hontīti—  vimutti phalaṃ.

1540 Dassanavimutti sammādiṭṭhi…pe…  avikkhepavimutti sammāsamādhi, upaṭṭhānavimutti satisambojjhaṅgo, paṭisaṅkhānavimutti upekkhāsambojjhaṅgo. Assaddhiye akampiyavimutti saddhābalaṃ…pe…  avijjāya akampiyavimutti paññābalaṃ. Adhimokkhavimutti saddhindriyaṃ…pe…  dassanavimutti paññindriyaṃ.

1541 Ādhipateyyaṭṭhena indriyā vimutti. Akampiyaṭṭhena balā vimutti, niyyānaṭṭhena bojjhaṅgā vimutti, hetuṭṭhena maggo vimutti, upaṭṭhānaṭṭhena satipaṭṭhānā vimutti, padahanaṭṭhena sammappadhānā vimutti, ijjhanaṭṭhena iddhipādā vimutti, tathaṭṭhena saccā vimutti, avikkhepaṭṭhena samatho vimutti, anupassanaṭṭhena vipassanā vimutti, ekarasaṭṭhena samathavipassanā vimutti, anativattanaṭṭhena yuganaddhaṃ vimutti, saṃvaraṭṭhena sīlavisuddhi vimutti, avikkhepaṭṭhena cittavisuddhi vimutti, dassanaṭṭhena diṭṭhivisuddhi vimutti, vimuttaṭṭhena vimokkho vimutti, paṭivedhaṭṭhena vijjā vimutti, pariccāgaṭṭhena vimutti vimutti, paṭippassaddhiyaṭṭhena anuppāde ñāṇaṃ vimutti, chando mūlaṭṭhena vimutti, manasikāro samuṭṭhānaṭṭhena vimutti, phasso samodhānaṭṭhena vimutti, vedanā samosaraṇaṭṭhena vimutti, samādhi pamukhaṭṭhena vimutti, sati ādhipateyyaṭṭhena vimutti, paññā taduttaraṭṭhena vimutti, vimutti sāraṭṭhena vimutti, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena vimutti. Evaṃ vimutti phalaṃ. Evaṃ virāgo maggo, vimutti phalanti.

1542 Virāgakathā niṭṭhitā.