-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4 Pārāyanānugītigāthā
Pārāyanavaggagāthā
Pārāyanānugītigāthā
156.
| 175 “Pārāyanamanugāyissaṃ, (iccāyasmā piṅgiyo) |
| Yathāddakkhi tathākkhāsi; |
| Vimalo bhūrimedhaso, |
| Nikkāmo nibbano nāgo; |
| Kissa hetu musā bhaṇe. (1) |
157.
| 176 Pahīnamalamohassa, |
| mānamakkhappahāyino; |
| Handāhaṃ kittayissāmi, |
| giraṃ vaṇṇūpasañhitaṃ. (2) |
158.
| 177 Tamonudo buddho samantacakkhu, |
| Lokantagū sabbabhavātivatto; |
| Anāsavo sabbadukkhappahīno, |
| Saccavhayo brahme upāsito me. (3) |
159.
| 178 Dijo yathā kubbanakaṃ pahāya, |
| Bahupphalaṃ kānanamāvaseyya; |
| Evampahaṃ appadasse pahāya, |
| Mahodadhiṃ haṃsoriva ajjhapatto. (4) |
160.
| 179 Yeme pubbe viyākaṃsu, |
| Huraṃ gotamasāsanā; |
| Iccāsi iti bhavissati, |
| Sabbaṃ taṃ itihītihaṃ; |
| Sabbaṃ taṃ takkavaḍḍhanaṃ. (5) |
161.
| 180 Eko tamonudāsino, |
| jutimā so pabhaṅkaro; |
| Gotamo bhūripaññāṇo, |
| gotamo bhūrimedhaso. (6) |
162.
| 181 Yo me dhammamadesesi, |
| Sandiṭṭhikamakālikaṃ; |
| Taṇhakkhayamanītikaṃ, |
| Yassa natthi upamā kvaci”. (7) |
163.
| 182 “Kiṃ nu tamhā vippavasasi, |
| muhuttamapi piṅgiya; |
| Gotamā bhūripaññāṇā, |
| gotamā bhūrimedhasā. (8) |
164.
| 183 Yo te dhammamadesesi, |
| Sandiṭṭhikamakālikaṃ; |
| Taṇhakkhayamanītikaṃ, |
| Yassa natthi upamā kvaci”. (9) |
165.
| 184 “Nāhaṃ tamhā vippavasāmi, |
| Muhuttamapi brāhmaṇa; |
| Gotamā bhūripaññāṇā, |
| Gotamā bhūrimedhasā. (10) |
166.
| 185 Yo me dhammamadesesi, |
| Sandiṭṭhikamakālikaṃ; |
| Taṇhakkhayamanītikaṃ, |
| Yassa natthi upamā kvaci. (11) |
167.
| 186 Passāmi naṃ manasā cakkhunāva, |
| Rattindivaṃ brāhmaṇa appamatto; |
| Namassamāno vivasemi rattiṃ, |
| Teneva maññāmi avippavāsaṃ. (12) |
168.
| 187 Saddhā ca pīti ca mano sati ca, |
| Nāpentime gotamasāsanamhā; |
| Yaṃ yaṃ disaṃ vajati bhūripañño, |
| Sa tena teneva natohamasmi. (13) |
169.
| 188 Jiṇṇassa me dubbalathāmakassa, |
| Teneva kāyo na paleti tattha; |
| Saṅkappayantāya vajāmi niccaṃ, |
| Mano hi me brāhmaṇa tena yutto. (14) |
170.
| 189 Paṅke sayāno pariphandamāno, |
| Dīpā dīpaṃ upallaviṃ; |
| Athaddasāsiṃ sambuddhaṃ, |
| Oghatiṇṇamanāsavaṃ”. (15) |
171.
| 190 “Yathā ahū vakkali muttasaddho, |
| Bhadrāvudho āḷavigotamo ca; |
| Evameva tvampi pamuñcassu saddhaṃ, |
| Gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ”. (16) |
172.
| 191 “Esa bhiyyo pasīdāmi, |
| Sutvāna munino vaco; |
| Vivaṭṭacchado sambuddho, |
| Akhilo paṭibhānavā. (17) |
173.
| 192 Adhideve abhiññāya, |
| Sabbaṃ vedi paroparaṃ; |
| Pañhānantakaro satthā, |
| Kaṅkhīnaṃ paṭijānataṃ. (18) |
174.
| 193 Asaṃhīraṃ asaṃkuppaṃ, |
| Yassa natthi upamā kvaci; |
| Addhā gamissāmi na mettha kaṅkhā, |
| Evaṃ maṃ dhārehi adhimuttacittan”ti. (19) |
194 Pārāyanānugītigāthā niṭṭhitā.