-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1 Vatthugāthā
Pārāyanavaggagāthā
Vatthugāthā
1.
| 2 Kosalānaṃ purā rammā, |
| agamā dakkhiṇāpathaṃ; |
| Ākiñcaññaṃ patthayāno, |
| brāhmaṇo mantapāragū. |
2.
| 3 So assakassa visaye, |
| maḷakassa samāsane; |
| Vasi godhāvarīkūle, |
| uñchena ca phalena ca. |
3.
| 4 Tasseva upanissāya, |
| gāmo ca vipulo ahu; |
| Tato jātena āyena, |
| mahāyaññamakappayi. |
4.
| 5 Mahāyaññaṃ yajitvāna, |
| puna pāvisi assamaṃ; |
| Tasmiṃ paṭipaviṭṭhamhi, |
| añño āgañchi brāhmaṇo. |
5.
| 6 Ugghaṭṭapādo tasito, |
| paṅkadanto rajassiro; |
| So ca naṃ upasaṅkamma, |
| satāni pañca yācati. |
6.
| 7 Tamenaṃ bāvarī disvā, |
| āsanena nimantayi; |
| Sukhañca kusalaṃ pucchi, |
| idaṃ vacanamabravi. |
7.
| 8 “Yaṃ kho mama deyyadhammaṃ, |
| Sabbaṃ visajjitaṃ mayā; |
| Anujānāhi me brahme, |
| Natthi pañcasatāni me”. |
8.
| 9 “Sace me yācamānassa, |
| bhavaṃ nānupadassati; |
| Sattame divase tuyhaṃ, |
| muddhā phalatu sattadhā”. |
9.
| 10 Abhisaṅkharitvā kuhako, |
| bheravaṃ so akittayi; |
| Tassa taṃ vacanaṃ sutvā, |
| bāvarī dukkhito ahu. |
10.
| 11 Ussussati anāhāro, |
| sokasallasamappito; |
| Athopi evaṃ cittassa, |
| jhāne na ramatī mano. |
11.
| 12 Utrastaṃ dukkhitaṃ disvā, |
| devatā atthakāminī; |
| Bāvariṃ upasaṅkamma, |
| idaṃ vacanamabravi. |
12.
| 13 “Na so muddhaṃ pajānāti, |
| kuhako so dhanatthiko; |
| Muddhani muddhapāte vā, |
| ñāṇaṃ tassa na vijjati”. |
13.
| 14 “Bhotī carahi jānāti, |
| Taṃ me akkhāhi pucchitā; |
| Muddhaṃ muddhādhipātañca, |
| Taṃ suṇoma vaco tava”. |
14.
| 15 “Ahampetaṃ na jānāmi, |
| ñāṇaṃ mettha na vijjati; |
| Muddhani muddhādhipāte ca, |
| jinānaṃ hettha dassanaṃ”. |
15.
| 16 “Atha ko carahi jānāti, |
| asmiṃ pathavimaṇḍale; |
| Muddhaṃ muddhādhipātañca, |
| taṃ me akkhāhi devate”. |
16.
| 17 “Purā kapilavatthumhā, |
| nikkhanto lokanāyako; |
| Apacco okkākarājassa, |
| sakyaputto pabhaṅkaro. |
17.
| 18 So hi brāhmaṇa sambuddho, |
| sabbadhammāna pāragū; |
| Sabbābhiññābalappatto, |
| sabbadhammesu cakkhumā; |
| Sabbakammakkhayaṃ patto, |
| vimutto upadhikkhaye. |
18.
| 19 Buddho so bhagavā loke, |
| dhammaṃ deseti cakkhumā; |
| Taṃ tvaṃ gantvāna pucchassu, |
| so te taṃ byākarissati”. |
19.
| 20 Sambuddhoti vaco sutvā, |
| udaggo bāvarī ahu; |
| Sokassa tanuko āsi, |
| pītiñca vipulaṃ labhi. |
20.
| 21 So bāvarī attamano udaggo, |
| Taṃ devataṃ pucchati vedajāto; |
| “Katamamhi gāme nigamamhi vā pana, |
| Katamamhi vā janapade lokanātho; |
| Yattha gantvāna passemu, |
| Sambuddhaṃ dvipaduttamaṃ”. |
21.
| 22 “Sāvatthiyaṃ kosalamandire jino, |
| Pahūtapañño varabhūrimedhaso; |
| So sakyaputto vidhuro anāsavo, |
| Muddhādhipātassa vidū narāsabho”. |
22.
| 23 Tato āmantayī sisse, |
| brāhmaṇe mantapāragū; |
| “Etha māṇavā akkhissaṃ, |
| suṇātha vacanaṃ mama. |
23.
| 24 Yasseso dullabho loke, |
| pātubhāvo abhiṇhaso; |
| Svājja lokamhi uppanno, |
| sambuddho iti vissuto; |
| Khippaṃ gantvāna sāvatthiṃ, |
| passavho dvipaduttamaṃ”. |
24.
| 25 “Kathaṃ carahi jānemu, |
| disvā buddhoti brāhmaṇa; |
| Ajānataṃ no pabrūhi, |
| yathā jānemu taṃ mayaṃ”. |
25.
| 26 “Āgatāni hi mantesu, |
| mahāpurisalakkhaṇā; |
| Dvattiṃsāni ca byākkhātā, |
| samattā anupubbaso. |
26.
| 27 Yassete honti gattesu, |
| mahāpurisalakkhaṇā; |
| Dveyeva tassa gatiyo, |
| tatiyā hi na vijjati. |
27.
| 28 Sace agāraṃ āvasati, |
| vijeyya pathaviṃ imaṃ; |
| Adaṇḍena asatthena, |
| dhammena anusāsati. |
28.
| 29 Sace ca so pabbajati, |
| Agārā anagāriyaṃ; |
| Vivaṭṭacchado sambuddho, |
| Arahā bhavati anuttaro. |
29.
| 30 Jātiṃ gottañca lakkhaṇaṃ, |
| mante sisse punāpare; |
| Muddhaṃ muddhādhipātañca, |
| manasāyeva pucchatha. |
30.
| 31 Anāvaraṇadassāvī, |
| yadi buddho bhavissati; |
| Manasā pucchite pañhe, |
| vācāya visajjessati”. |
31.
| 32 Bāvarissa vaco sutvā, |
| sissā soḷasa brāhmaṇā; |
| Ajito tissametteyyo, |
| puṇṇako atha mettagū. |
32.
| 33 Dhotako upasīvo ca, |
| nando ca atha hemako; |
| Todeyyakappā dubhayo, |
| jatukaṇṇī ca paṇḍito. |
33.
| 34 Bhadrāvudho udayo ca, |
| posālo cāpi brāhmaṇo; |
| Mogharājā ca medhāvī, |
| piṅgiyo ca mahāisi. |
34.
| 35 Paccekagaṇino sabbe, |
| sabbalokassa vissutā; |
| Jhāyī jhānaratā dhīrā, |
| pubbavāsanavāsitā. |
35.
| 36 Bāvariṃ abhivādetvā, |
| katvā ca naṃ padakkhiṇaṃ; |
| Jaṭājinadharā sabbe, |
| pakkāmuṃ uttarāmukhā. |
36.
| 37 Maḷakassa patiṭṭhānaṃ, |
| puramāhissatiṃ tadā; |
| Ujjeniñcāpi gonaddhaṃ, |
| vedisaṃ vanasavhayaṃ. |
37.
| 38 Kosambiñcāpi sāketaṃ, |
| sāvatthiñca puruttamaṃ; |
| Setabyaṃ kapilavatthuṃ, |
| kusinārañca mandiraṃ. |
38.
| 39 Pāvañca bhoganagaraṃ, |
| vesāliṃ māgadhaṃ puraṃ; |
| Pāsāṇakaṃ cetiyañca, |
| ramaṇīyaṃ manoramaṃ. |
39.
| 40 Tasitovudakaṃ sītaṃ, |
| mahālābhaṃva vāṇijo; |
| Chāyaṃ ghammābhitattova, |
| turitā pabbatamāruhuṃ. |
40.
| 41 Bhagavā tamhi samaye, |
| bhikkhusaṃghapurakkhato; |
| Bhikkhūnaṃ dhammaṃ deseti, |
| sīhova nadatī vane. |
41.
| 42 Ajito addasa buddhaṃ, |
| Pītaraṃsiṃva bhāṇumaṃ; |
| Candaṃ yathā pannarase, |
| Paripūraṃ upāgataṃ. |
42.
| 43 Athassa gatte disvāna, |
| paripūrañca byañjanaṃ; |
| Ekamantaṃ ṭhito haṭṭho, |
| manopañhe apucchatha. |
43.
| 44 “Ādissa jammanaṃ brūhi, |
| gottaṃ brūhi salakkhaṇaṃ; |
| Mantesu pāramiṃ brūhi, |
| kati vāceti brāhmaṇo”. |
44.
| 45 “Vīsaṃ vassasataṃ āyu, |
| so ca gottena bāvarī; |
| Tīṇissa lakkhaṇā gatte, |
| tiṇṇaṃ vedāna pāragū. |
45.
| 46 Lakkhaṇe itihāse ca, |
| sanighaṇḍusakeṭubhe; |
| Pañcasatāni vāceti, |
| sadhamme pāramiṃ gato”. |
46.
| 47 “Lakkhaṇānaṃ pavicayaṃ, |
| bāvarissa naruttama; |
| Taṇhacchida pakāsehi, |
| mā no kaṅkhāyitaṃ ahu”. |
47.
| 48 “Mukhaṃ jivhāya chādeti, |
| uṇṇassa bhamukantare; |
| Kosohitaṃ vatthaguyhaṃ, |
| evaṃ jānāhi māṇava”. |
48.
| 49 Pucchañhi kiñci asuṇanto, |
| sutvā pañhe viyākate; |
| Vicinteti jano sabbo, |
| vedajāto katañjalī. |
49.
| 50 “Ko nu devo vā brahmā vā, |
| indo vāpi sujampati; |
| Manasā pucchite pañhe, |
| kametaṃ paṭibhāsati”. |
50.
| 51 “Muddhaṃ muddhādhipātañca, |
| bāvarī paripucchati; |
| Taṃ byākarohi bhagavā, |
| kaṅkhaṃ vinaya no ise”. |
51.
| 52 “Avijjā muddhāti jānāhi, |
| vijjā muddhādhipātinī; |
| Saddhāsatisamādhīhi, |
| chandavīriyena saṃyutā”. |
52.
| 53 Tato vedena mahatā, |
| santhambhetvāna māṇavo; |
| Ekaṃsaṃ ajinaṃ katvā, |
| pādesu sirasā pati. |
53.
| 54 “Bāvarī brāhmaṇo bhoto, |
| saha sissehi mārisa; |
| Udaggacitto sumano, |
| pāde vandati cakkhuma”. |
54.
| 55 “Sukhito bāvarī hotu, |
| saha sissehi brāhmaṇo; |
| Tvañcāpi sukhito hohi, |
| ciraṃ jīvāhi māṇava. |
55.
| 56 Bāvarissa ca tuyhaṃ vā, |
| sabbesaṃ sabbasaṃsayaṃ; |
| Katāvakāsā pucchavho, |
| yaṃ kiñci manasicchatha”. |
56.
| 57 Sambuddhena katokāso, |
| nisīditvāna pañjalī; |
| Ajito paṭhamaṃ pañhaṃ, |
| tattha pucchi tathāgataṃ. |
58 Vatthugāthā niṭṭhitā.