-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.1.9.1 Dohaḷakaṇḍa
Mahānipāta
Mūgapakkhavagga
Vidhurajātaka
Dohaḷakaṇḍa
1346.
| 2680 “Paṇḍu kisiyāsi dubbalā, |
| Vaṇṇarūpaṃ natavedisaṃ pure; |
| Vimale akkhāhi pucchitā, |
| Kīdisī tuyhaṃ sarīravedanā”. |
1347.
| 2681 “Dhammo manujesu mātīnaṃ, |
| Dohaḷo nāma janinda vuccati; |
| Dhammāhataṃ nāgakuñjara, |
| Vidhurassa hadayābhipatthaye”. |
1348.
| 2682 “Candaṃ kho tvaṃ dohaḷāyasi, |
| Sūriyaṃ vā atha vāpi mālutaṃ; |
| Dullabhañhi vidhurassa dassanaṃ, |
| Ko vidhuramidha mānayissati”. |
1349.
| 2683 “Kiṃ nu tāta tuvaṃ pajjhāyasi, |
| Padumaṃ hatthagataṃva te mukhaṃ; |
| Kiṃ nu dummanarūposi issara, |
| Mā tvaṃ soci amittatāpana”. |
1350.
| 2684 “Mātā hi tava irandhati, |
| Vidhurassa hadayaṃ dhaniyati; |
| Dullabhañhi vidhurassa dassanaṃ, |
| Ko vidhuramidha mānayissati. |
1351.
| 2685 Tassa bhattupariyesanaṃ cara, |
| Yo vidhuramidha mānayissati”; |
| Pituno ca sā sutvāna vākyaṃ, |
| Rattiṃ nikkhamma avassutiṃ cari. |
1352.
| 2686 “Ke gandhabbe rakkhase ca nāge, |
| Ke kimpurise cāpi mānuse; |
| Ke paṇḍite sabbakāmadade, |
| Dīgharattaṃ bhattā me bhavissati”. |
1353.
| 2687 “Assāsa hessāmi te pati, |
| Bhattā te hessāmi anindalocane; |
| Paññā hi mamaṃ tathāvidhā, |
| Assāsa hessasi bhariyā mama”. |
1354.
| 2688 Avacāsi puṇṇakaṃ irandhatī, |
| Pubbapathānugatena cetasā; |
| “Ehi gacchāma pitu mamantike, |
| Esova te etamatthaṃ pavakkhati”. |
1355.
| 2689 Alaṅkatā suvasanā, |
| mālinī candanussadā; |
| Yakkhaṃ hatthe gahetvāna, |
| pitusantikupāgami. |
1356.
| 2690 “Nāgavara vaco suṇohi me, |
| Patirūpaṃ paṭipajja suṅkiyaṃ; |
| Patthemi ahaṃ irandhatiṃ, |
| Tāya samaṅgiṃ karohi maṃ tuvaṃ. |
1357.
| 2691 Sataṃ hatthī sataṃ assā, |
| sataṃ assatarīrathā; |
| Sataṃ valabhiyo puṇṇā, |
| nānāratnassa kevalā; |
| Te nāga paṭipajjassu, |
| dhītaraṃ dehirandhatiṃ”. |
1358.
| 2692 “Yāva āmantaye ñātī, |
| mitte ca suhadajjane; |
| Anāmanta kataṃ kammaṃ, |
| taṃ pacchā anutappati”. |
1359.
| 2693 Tato so varuṇo nāgo, |
| pavisitvā nivesanaṃ; |
| Bhariyaṃ āmantayitvāna, |
| idaṃ vacanamabravi. |
1360.
| 2694 “Ayaṃ so puṇṇako yakkho, |
| yācatī maṃ irandhatiṃ; |
| Bahunā vittalābhena, |
| tassa dema piyaṃ mamaṃ”. |
1361.
| 2695 “Na dhanena na vittena, |
| Labbhā amhaṃ irandhatī; |
| Sace ca kho hadayaṃ paṇḍitassa, |
| Dhammena laddhā idha māhareyya; |
| Etena vittena kumāri labbhā, |
| Nāññaṃ dhanaṃ uttari patthayāma”. |
1362.
| 2696 Tato so varuṇo nāgo, |
| nikkhamitvā nivesanā; |
| Puṇṇakāmantayitvāna, |
| idaṃ vacanamabravi. |
1363.
| 2697 “Na dhanena na vittena, |
| Labbhā amhaṃ irandhatī; |
| Sace tuvaṃ hadayaṃ paṇḍitassa, |
| Dhammena laddhā idha māharesi; |
| Etena vittena kumāri labbhā, |
| Nāññaṃ dhanaṃ uttari patthayāma”. |
1364.
| 2698 “Yaṃ paṇḍitotyeke vadanti loke, |
| Tameva bāloti punāhu aññe; |
| Akkhāhi me vippavadanti ettha, |
| Kaṃ paṇḍitaṃ nāga tuvaṃ vadesi”. |
1365.
| 2699 “Korabyarājassa dhanañcayassa, |
| Yadi te suto vidhuro nāma kattā; |
| Ānehi taṃ paṇḍitaṃ dhammaladdhā, |
| Irandhatī padacarā te hotu”. |
1366.
| 2700 Idañca sutvā varuṇassa vākyaṃ, |
| Uṭṭhāya yakkho paramappatīto; |
| Tattheva santo purisaṃ asaṃsi, |
| “Ānehi ājaññamidheva yuttaṃ. |
1367.
| 2701 Jātarūpamayā kaṇṇā, |
| kācamhicamayā khurā; |
| Jambonadassa pākassa, |
| suvaṇṇassa uracchado”. |
1368.
| 2702 Devavāhavahaṃ yānaṃ, |
| Assamāruyha puṇṇako; |
| Alaṅkato kappitakesamassu, |
| Pakkāmi vehāyasamantalikkhe. |
1369.
| 2703 So puṇṇako kāmarāgena giddho, |
| Irandhatiṃ nāgakaññaṃ jigīsaṃ; |
| Gantvāna taṃ bhūtapatiṃ yasassiṃ, |
| Iccabravī vessavaṇaṃ kuveraṃ. |
1370.
| 2704 “Bhogavatī nāma mandire, |
| Vāsā hiraññavatīti vuccati; |
| Nagare nimmite kañcanamaye, |
| Maṇḍalassa uragassa niṭṭhitaṃ. |
1371.
| 2705 Aṭṭālakā oṭṭhagīviyo, |
| Lohitaṅkassa masāragallino; |
| Pāsādettha silāmayā, |
| Sovaṇṇaratanehi chāditā. |
1372.
| 2706 Ambā tilakā ca jambuyo, |
| Sattapaṇṇā mucalindaketakā; |
| Piyaṅgu uddālakā sahā, |
| Uparibhaddakā sinduvārakā. |
1373.
| 2707 Campeyyakā nāgamallikā, |
| Bhaginīmālā atha mettha koliyā; |
| Ete dumā pariṇāmitā, |
| Sobhayanti uragassa mandiraṃ. |
1374.
| 2708 Khajjurettha silāmayā, |
| Sovaṇṇadhuvapupphitā bahū; |
| Yattha vasato papātiko, |
| Nāgarājā varuṇo mahiddhiko. |
1375.
| 2709 Tassa komārikā bhariyā, |
| Vimalā kañcanavelliviggahā; |
| Kālā taruṇāva uggatā, |
| Pucimandatthanī cārudassanā. |
1376.
| 2710 Lākhārasarattasucchavī, |
| Kaṇikārāva nivātapupphitā; |
| Tidivokacarāva accharā, |
| Vijjuvabbhaghanā vinissaṭā. |
1377.
| 2711 Sā dohaḷinī suvimhitā, |
| Vidhurassa hadayaṃ dhaniyati; |
| Taṃ tesaṃ demi issara, |
| Tena te denti irandhatiṃ mamaṃ”. |
1378.
| 2712 So puṇṇako bhūtapatiṃ yasassiṃ, |
| Āmantaya vessavaṇaṃ kuveraṃ; |
| “Tattheva santo purisaṃ asaṃsi, |
| Ānehi ājaññamidheva yuttaṃ”. |
1379.
| 2713 Jātarūpamayā kaṇṇā, |
| kācamhicamayā khurā; |
| Jambonadassa pākassa, |
| suvaṇṇassa uracchado. |
1380.
| 2714 Devavāhavahaṃ yānaṃ, |
| Assamāruyha puṇṇako; |
| Alaṅkato kappitakesamassu, |
| Pakkāmi vehāyasamantalikkhe. |
1381.
| 2715 So aggamā rājagahaṃ surammaṃ, |
| Aṅgassa rañño nagaraṃ durāyutaṃ; |
| Pahūtabhakkhaṃ bahuannapānaṃ, |
| Masakkasāraṃ viya vāsavassa. |
1382.
| 2716 Mayūrakoñcāgaṇasampaghuṭṭhaṃ, |
| Dijābhighuṭṭhaṃ dijasaṅghasevitaṃ; |
| Nānāsakuntābhirudaṃ suvaṅgaṇaṃ, |
| Pupphābhikiṇṇaṃ himavaṃva pabbataṃ. |
1383.
| 2717 So puṇṇako vepulamābhirūhi, |
| Siluccayaṃ kimpurisānuciṇṇaṃ; |
| Anvesamāno maṇiratanaṃ uḷāraṃ, |
| Tamaddasā pabbatakūṭamajjhe. |
1384.
| 2718 Disvā maṇiṃ pabhassaraṃ jātimantaṃ, |
| Manoharaṃ maṇiratanaṃ uḷāraṃ; |
| Daddallamānaṃ yasasā yasassinaṃ, |
| Obhāsatī vijjurivantalikkhe. |
1385.
| 2719 Tamaggahī veḷuriyaṃ mahagghaṃ, |
| Manoharaṃ nāma mahānubhāvaṃ; |
| Ājaññamāruyha manomavaṇṇo, |
| Pakkāmi vehāyasamantalikkhe. |
1386.
| 2720 So aggamā nagaramindapatthaṃ, |
| Oruyhupāgacchi sabhaṃ kurūnaṃ; |
| Samāgate ekasataṃ samagge, |
| Avhettha yakkho avikampamāno. |
1387.
| 2721 “Ko nīdha raññaṃ varamābhijeti, |
| Kamābhijeyyāma varaddhanena; |
| Kamanuttaraṃ ratanavaraṃ jināma, |
| Ko vāpi no jeti varaddhanena”. |
1388.
| 2722 “Kuhiṃ nu raṭṭhe tava jātibhūmi, |
| Na korabyasseva vaco tavedaṃ; |
| Abhītosi no vaṇṇanibhāya sabbe, |
| Akkhāhi me nāmañca bandhave ca”. |
1389.
| 2723 “Kaccāyano māṇavakosmi rāja, |
| Anūnanāmo iti mavhayanti; |
| Aṅgesu me ñātayo bandhavā ca, |
| Akkhena devasmi idhānupatto”. |
1390.
| 2724 “Kiṃ māṇavassa ratanāni atthi, |
| Ye taṃ jinanto hare akkhadhutto; |
| Bahūni rañño ratanāni atthi, |
| Te tvaṃ daliddo kathamavhayesi”. |
1391.
| 2725 “Manoharo nāma maṇī mamāyaṃ, |
| Manoharaṃ maṇiratanaṃ uḷāraṃ; |
| Imañca ājaññamamittatāpanaṃ, |
| Etaṃ me jinitvā hare akkhadhutto”. |
1392.
| 2726 “Eko maṇī māṇava kiṃ karissati, |
| Ājāniyeko pana kiṃ karissati; |
| Bahūni rañño maṇiratanāni atthi, |
| Ājāniyā vātajavā anappakā”. |
2727 Dohaḷakaṇḍaṃ nāma.