-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
8.1.10 Dīpijātaka
Aṭṭhakanipāta
Kaccānivagga
Dīpijātaka
88.
| 1769 “Khamanīyaṃ yāpanīyaṃ, |
| kacci mātula te sukhaṃ; |
| Sukhaṃ te ammā avaca, |
| sukhakāmāva te mayaṃ”. |
89.
| 1770 “Naṅguṭṭhaṃ me avakkamma, |
| Heṭhayitvāna eḷike; |
| Sājja mātulavādena, |
| Muñcitabbā nu maññasi”. |
90.
| 1771 “Puratthāmukho nisinnosi, |
| Ahaṃ te mukhamāgatā; |
| Pacchato tuyhaṃ naṅguṭṭhaṃ, |
| Kathaṃ khvāhaṃ avakkamiṃ”. |
91.
| 1772 “Yāvatā caturo dīpā, |
| sasamuddā sapabbatā; |
| Tāvatā mayhaṃ naṅguṭṭhaṃ, |
| kathaṃ kho tvaṃ vivajjayi”. |
92.
| 1773 “Pubbeva metamakkhiṃsu, |
| mātā pitā ca bhātaro; |
| Dīghaṃ duṭṭhassa naṅguṭṭhaṃ, |
| sāmhi vehāyasāgatā”. |
93.
| 1774 “Tañca disvāna āyantiṃ, |
| antalikkhasmi eḷike; |
| Migasaṅgho palāyittha, |
| bhakkho me nāsito tayā”. |
94.
| 1775 “Iccevaṃ vilapantiyā, |
| eḷakiyā ruhagghaso; |
| Galakaṃ anvāvamaddi, |
| natthi duṭṭhe subhāsitaṃ. |
95.
| 1776 Neva duṭṭhe nayo atthi, |
| Na dhammo na subhāsitaṃ; |
| Nikkamaṃ duṭṭhe yuñjetha, |
| So ca sabbhiṃ na rañjatī”ti. (1235) |
1777 Dīpijātakaṃ dasamaṃ.
1778 Aṭṭhakanipātaṃ niṭṭhitaṃ.
1779 Tassuddānaṃ
| 1780 Parisuddhā manāvilā vatthadharā, |
| Bakarājassa kāyuraṃ daṇḍavaro; |
| Atha aṅgāra cetiya devilinā, |
| Atha āditta gaṅgā daseḷakināti. |