-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.3.5 Kapotajātaka
Pañcakanipāta
Aḍḍhavagga
Kapotajātaka
135.
| 1306 “Idāni khomhi sukhito arogo, |
| Nikkaṇṭako nippatito kapoto; |
| Kāhāmi dānī hadayassa tuṭṭhiṃ, |
| Tathāhimaṃ maṃsasākaṃ baleti”. |
136.
| 1307 “Kāyaṃ balākā sikhinī, |
| corī laṅghipitāmahā; |
| Oraṃ balāke āgaccha, |
| caṇḍo me vāyaso sakhā”. |
137.
| 1308 “Alañhi te jagghitāye, |
| Mamaṃ disvāna edisaṃ; |
| Vilūnaṃ sūdaputtena, |
| Piṭṭhamaṇḍena makkhitaṃ”. |
138.
| 1309 “Sunhāto suvilittosi, |
| annapānena tappito; |
| Kaṇṭhe ca te veḷuriyo, |
| agamā nu kajaṅgalaṃ”. |
139.
| 1310 “Mā te mitto amitto vā, |
| agamāsi kajaṅgalaṃ; |
| Piñchāni tattha lāyitvā, |
| kaṇṭhe bandhanti vaṭṭanaṃ”. |
140.
| 1311 “Punapāpajjasī samma, |
| Sīlañhi tava tādisaṃ; |
| Na hi mānusakā bhogā, |
| Subhuñjā honti pakkhinā”ti. (841) |
1312
Kapotajātakaṃ pañcamaṃ.
Aḍḍhavaggo tatiyo.
1313 Tassuddānaṃ
| 1314 Atha vaṇṇa sasīla hiri labhate, |
| Sumukhā visa sāḷiyamittavaro; |
| Atha cakka palāsa sarāja sato, |
| Yava bāla kapotaka pannarasāti. |
1315 Atha vagguddānaṃ
| 1316 Jīnañca vaṇṇaṃ asamaṃvaguppari, |
| Sudesitā jātakanti santi vīsati; |
| Mahesino brahmacarittamutta- |
| Mavoca gāthā atthavatī subyañjanāti. |
1317 Pañcakanipātaṃ niṭṭhitaṃ.