-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.1.1 Maṇikuṇḍalajātaka
Pañcakanipāta
Maṇikuṇḍalavagga
Maṇikuṇḍalajātaka
1.
| 1146 “Jīno rathassaṃ maṇikuṇḍale ca, |
| Putte ca dāre ca tatheva jīno; |
| Sabbesu bhogesu asesakesu, |
| Kasmā na santappasi sokakāle”. |
2.
| 1147 “Pubbeva maccaṃ vijahanti bhogā, |
| Macco vā te pubbataraṃ jahāti; |
| Asassatā bhogino kāmakāmi, |
| Tasmā na socāmahaṃ sokakāle. |
3.
| 1148 Udeti āpūrati veti cando, |
| Atthaṃ tapetvāna paleti sūriyo; |
| Viditā mayā sattuka lokadhammā, |
| Tasmā na socāmahaṃ sokakāle”. |
4.
| 1149 “Alaso gihī kāmabhogī na sādhu, |
| Asaññato pabbajito na sādhu; |
| Rājā na sādhu anisammakārī, |
| Yo paṇḍito kodhano taṃ na sādhu. |
5.
| 1150 Nisamma khattiyo kayirā, |
| nānisamma disampati; |
| Nisammakārino rāja, |
| yaso kitti ca vaḍḍhatī”ti. |
1151 Maṇikuṇḍalajātakaṃ paṭhamaṃ.