-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.2.10 Succajajātaka
Catukkanipāta
Pucimandavagga
Succajajātaka
77.
| 980 “Succajaṃ vata naccaji, |
| vācāya adadaṃ giriṃ; |
| Kiṃ hitassa cajantassa, |
| vācāya adada pabbataṃ”. |
78.
| 981 “Yañhi kayirā tañhi vade, |
| yaṃ na kayirā na taṃ vade; |
| Akarontaṃ bhāsamānaṃ, |
| parijānanti paṇḍitā”. |
79.
| 982 “Rājaputta namo tyatthu, |
| sacce dhamme ṭhito casi; |
| Yassa te byasanaṃ patto, |
| saccasmiṃ ramate mano”. |
80.
| 983 “Yā daliddī daliddassa, |
| aḍḍhā aḍḍhassa kittima; |
| Sā hissa paramā bhariyā, |
| sahiraññassa itthiyo”ti. |
984
Succajajātakaṃ dasamaṃ.
Pucimandavaggo dutiyo.
985 Tassuddānaṃ
| 986 Atha cora sakassapa khantīvaro, |
| Dujjīvitatā ca varā pharusā; |
| Atha sasa matañca vasanta sukhaṃ, |
| Succajaṃvatanaccajinā ca dasāti. |