-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.5.3 Kāyanibbindajātaka
Tikanipāta
Kumbhavagga
Kāyanibbindajātaka
127.
| 846 “Phuṭṭhassa me aññatarena byādhinā, |
| Rogena bāḷhaṃ dukhitassa ruppato; |
| Parisussati khippamidaṃ kaḷevaraṃ, |
| Pupphaṃ yathā paṃsuni ātape kataṃ. |
128.
| 847 Ajaññaṃ jaññasaṅkhātaṃ, |
| asuciṃ sucisammataṃ; |
| Nānākuṇapaparipūraṃ, |
| jaññarūpaṃ apassato. |
129.
| 848 Dhiratthumaṃ āturaṃ pūtikāyaṃ, |
| Jegucchiyaṃ assuciṃ byādhidhammaṃ; |
| Yatthappamattā adhimucchitā pajā, |
| Hāpenti maggaṃ sugatūpapattiyā”ti. |
849 Kāyanibbindajātakaṃ tatiyaṃ.