-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.5.1 Surāghaṭajātaka
Tikanipāta
Kumbhavagga
Surāghaṭajātaka
121.
| 838 “Sabbakāmadadaṃ kumbhaṃ, |
| kuṭaṃ laddhāna dhuttako; |
| Yāva naṃ anupāleti, |
| tāva so sukhamedhati. |
122.
| 839 Yadā matto ca ditto ca, |
| pamādā kumbhamabbhidā; |
| Tadā naggo ca pottho ca, |
| pacchā bālo vihaññati. |
123.
| 840 Evameva yo dhanaṃ laddhā, |
| Pamatto paribhuñjati; |
| Pacchā tappati dummedho, |
| Kuṭaṃ bhitvāva dhuttako”ti. |
841 Surāghaṭajātakaṃ paṭhamaṃ.