-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.9.8 Ekapadajātaka
Dukanipāta
Upāhanavagga
Ekapadajātaka
175.
| 623 “Iṅgha ekapadaṃ tāta, |
| anekatthapadassitaṃ; |
| Kiñci saṅgāhikaṃ brūsi, |
| yenatthe sādhayemase”. |
176.
| 624 “Dakkheyyekapadaṃ tāta, |
| anekatthapadassitaṃ; |
| Tañca sīlena saññuttaṃ, |
| khantiyā upapāditaṃ; |
| Alaṃ mitte sukhāpetuṃ, |
| amittānaṃ dukhāya cā”ti. |
625 Ekapadajātakaṃ aṭṭhamaṃ.