-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.9.5 Vacchanakhajātaka
Dukanipāta
Upāhanavagga
Vacchanakhajātaka
169.
| 614 “Sukhā gharā vacchanakha, |
| sahiraññā sabhojanā; |
| Yattha bhutvā pivitvā ca, |
| sayeyyātha anussuko”. |
170.
| 615 “Gharā nānīhamānassa, |
| Gharā nābhaṇato musā; |
| Gharā nādinnadaṇḍassa, |
| Paresaṃ anikubbato; |
| Evaṃ chiddaṃ durabhisambhavaṃ, |
| Ko gharaṃ paṭipajjatī”ti. |
616 Vacchanakhajātakaṃ pañcamaṃ.