-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.9.10 Mahāpiṅgalajātaka
Dukanipāta
Upāhanavagga
Mahāpiṅgalajātaka
179.
| 629 “Sabbo jano hiṃsito piṅgalena, |
| Tasmiṃ mate paccayā vedayanti; |
| Piyo nu te āsi akaṇhanetto, |
| Kasmā nu tvaṃ rodasi dvārapāla”. |
180.
| 630 “Na me piyo āsi akaṇhanetto, |
| Bhāyāmi paccāgamanāya tassa; |
| Ito gato hiṃseyya maccurājaṃ, |
| So hiṃsito āneyya puna idha”. |
181.
| 631 “Daḍḍho vāhasahassehi, |
| sitto ghaṭasatehi so; |
| Parikkhatā ca sā bhūmi, |
| mā bhāyi nāgamissatī”ti. |
632
Mahāpiṅgalajātakaṃ dasamaṃ.
Upāhanavaggo navamo.
633 Tassuddānaṃ
| 634 Varupāhana khujja vikaṇṇakako, |
| Asitābhuya pañcamavacchanakho; |
| Dija pemavaruttamaekapadaṃ, |
| Kumināmukha piṅgalakena dasāti. |