-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.9.1 Upāhanajātaka
Dukanipāta
Upāhanavagga
Upāhanajātaka
161.
| 602 “Yathāpi kītā purisassupāhanā, |
| Sukhassa atthāya dukhaṃ udabbahe; |
| Ghammābhitattā thalasā papīḷitā, |
| Tasseva pāde purisassa khādare. |
162.
| 603 Evameva yo dukkulīno anariyo, |
| Tammāka vijjañca sutañca ādiya; |
| Tameva so tattha sutena khādati, |
| Anariyo vuccati dupāhanūpamo”ti. |
604 Upāhanajātakaṃ paṭhamaṃ.