-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.8.2 Cūḷanandiyajātaka
Dukanipāta
Kāsāvavagga
Cūḷanandiyajātaka
143.
| 573 “Idaṃ tadācariyavaco, |
| pārāsariyo yadabravi; |
| Māsu tvaṃ akari pāpaṃ, |
| yaṃ tvaṃ pacchā kataṃ tape. |
144.
| 574 Yāni karoti puriso, |
| tāni attani passati; |
| Kalyāṇakārī kalyāṇaṃ, |
| pāpakārī ca pāpakaṃ; |
| Yādisaṃ vapate bījaṃ, |
| tādisaṃ harate phalan”ti. |
575 Cūḷanandiyajātakaṃ dutiyaṃ.