-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.7.1 Somadattajātaka
Dukanipāta
Bīraṇathambhavagga
Somadattajātaka
121.
| 538 “Akāsi yoggaṃ dhuvamappamatto, |
| Saṃvaccharaṃ bīraṇathambhakasmiṃ; |
| Byākāsi saññaṃ parisaṃ vigayha, |
| Na niyyamo tāyati appapaññaṃ”. |
122.
| 539 “Dvayaṃ yācanako tāta, |
| somadatta nigacchati; |
| Alābhaṃ dhanalābhaṃ vā, |
| evaṃ dhammā hi yācanā”ti. |
540 Somadattajātakaṃ paṭhamaṃ.