-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.5.7 Mittāmittajātaka
Dukanipāta
Ruhakavagga
Mittāmittajātaka
93.
| 488 “Na naṃ umhayate disvā, |
| na ca naṃ paṭinandati; |
| Cakkhūni cassa na dadāti, |
| paṭilomañca vattati. |
94.
| 489 Ete bhavanti ākārā, |
| amittasmiṃ patiṭṭhitā; |
| Yehi amittaṃ jāneyya, |
| disvā sutvā ca paṇḍito”ti. |
490 Mittāmittajātakaṃ sattamaṃ.