-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.5.5 Pabbatūpattharajātaka
Dukanipāta
Ruhakavagga
Pabbatūpattharajātaka
89.
| 482 “Pabbatūpatthare ramme, |
| jātā pokkharaṇī sivā; |
| Taṃ siṅgālo apāpāyi, |
| jānaṃ sīhena rakkhitaṃ”. |
90.
| 483 “Pivanti ce mahārāja, |
| sāpadāni mahānadiṃ; |
| Na tena anadī hoti, |
| khamassu yadi te piyā”ti. |
484 Pabbatūpattharajātakaṃ pañcamaṃ.