-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.4.5 Anabhiratijātaka
Dukanipāta
Asadisavagga
Anabhiratijātaka
69.
| 450 “Yathodake āvile appasanne, |
| Na passati sippikasambukañca; |
| Sakkharaṃ vālukaṃ macchagumbaṃ, |
| Evaṃ āvilamhi citte; |
| Na passati attadatthaṃ paratthaṃ. |
70.
| 451 Yathodake acche vippasanne, |
| So passati sippikasambukañca; |
| Sakkharaṃ vālukaṃ macchagumbaṃ, |
| Evaṃ anāvilamhi citte; |
| So passati attadatthaṃ paratthan”ti. |
452 Anabhiratijātakaṃ pañcamaṃ.