-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.4.3 Vālodakajātaka
Dukanipāta
Asadisavagga
Vālodakajātaka
65.
| 444 “Vālodakaṃ apparasaṃ nihīnaṃ, |
| Pitvā mado jāyati gadrabhānaṃ; |
| Imañca pitvāna rasaṃ paṇītaṃ, |
| Mado na sañjāyati sindhavānaṃ”. |
66.
| 445 “Appaṃ pivitvāna nihīnajacco, |
| So majjatī tena janinda puṭṭho; |
| Dhorayhasīlī ca kulamhi jāto, |
| Na majjatī aggarasaṃ pivitvā”ti. |
446 Vālodakajātakaṃ tatiyaṃ.