-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.4.10 Sīlānisaṃsajātaka
Dukanipāta
Asadisavagga
Sīlānisaṃsajātaka
79.
| 465 “Passa saddhāya sīlassa, |
| cāgassa ca ayaṃ phalaṃ; |
| Nāgo nāvāya vaṇṇena, |
| saddhaṃ vahatupāsakaṃ. |
80.
| 466 Sabbhireva samāsetha, |
| sabbhi kubbetha santhavaṃ; |
| Satañhi sannivāsena, |
| sotthiṃ gacchati nhāpito”ti. |
467
Sīlānisaṃsajātakaṃ dasamaṃ.
Asadisavaggo catuttho.
468 Tassuddānaṃ
| 469 Dhanuggaha kuñjara apparaso, |
| Giridattamanāvilacittavaraṃ; |
| Dadhivāhana jambūka sīhanakho, |
| Haritayava nāgavarena dasāti. |