-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.10.8 Kiṃsukopamajātaka
Dukanipāta
Siṅgālavagga
Kiṃsukopamajātaka
196.
| 656 “Sabbehi kiṃsuko diṭṭho, |
| kinnvettha vicikicchatha; |
| Na hi sabbesu ṭhānesu, |
| sārathī paripucchito”. |
197.
| 657 “Evaṃ sabbehi ñāṇehi, |
| yesaṃ dhammā ajānitā; |
| Te ve dhammesu kaṅkhanti, |
| kiṃsukasmiṃva bhātaro”ti. |
658 Kiṃsukopamajātakaṃ aṭṭhamaṃ.