-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.10.6 Bālovādajātaka
Dukanipāta
Siṅgālavagga
Bālovādajātaka
192.
| 650 “Hantvā chetvā vadhitvā ca, |
| deti dānaṃ asaññato; |
| Edisaṃ bhattaṃ bhuñjamāno, |
| sa pāpena upalippati”. |
193.
| 651 “Puttadārampi ce hantvā, |
| Deti dānaṃ asaññato; |
| Bhuñjamānopi sappañño, |
| Na pāpena upalippatī”ti. |
652 Bālovādajātakaṃ chaṭṭhaṃ.