-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.10.4 Vigaticchajātaka
Dukanipāta
Siṅgālavagga
Vigaticchajātaka
188.
| 644 “Yaṃ passati na taṃ icchati, |
| Yañca na passati taṃ kiricchati; |
| Maññāmi ciraṃ carissati, |
| Na hi taṃ lacchati yaṃ sa icchati. |
189.
| 645 Yaṃ labhati na tena tussati, |
| Yañca pattheti laddhaṃ hīḷeti; |
| Icchā hi anantagocarā, |
| Vigaticchāna namo karomase”ti. |
646 Vigaticchajātakaṃ catutthaṃ.