-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.10.10 Kapijātaka
Dukanipāta
Siṅgālavagga
Kapijātaka
200.
| 662 “Ayaṃ isī upasamasaṃyame rato, |
| Sa tiṭṭhati sisirabhayena aṭṭito; |
| Handa ayaṃ pavisatumaṃ agārakaṃ, |
| Vinetu sītaṃ darathañca kevalaṃ”. |
201.
| 663 “Nāyaṃ isī upasamasaṃyame rato, |
| Kapī ayaṃ dumavarasākhagocaro; |
| So dūsako rosako cāpi jammo, |
| Sacevajemampi dūseyyagāran”ti. (351) |
664
Kapijātakaṃ dasamaṃ.
Siṅgālavaggo dasamo.
665 Tassuddānaṃ
| 666 Atha rājā siṅgālavaro sunakho, |
| Tathā kosiya icchati kālaghaso; |
| Atha dānavaroṭṭhapi sārathinā, |
| Punambavanañca sisirakapi dasāti. |
667 Atha vagguddānaṃ
| 668 Daḷhañca vaggaṃ aparena santhavaṃ, |
| Kalyāṇavaggāsadiso ca rūhakaṃ; |
| Nataṃdaḷha bīraṇathambhakaṃ puna, |
| Kāsāvupāhana siṅgālakena dasāti. |
669 Dukanipātaṃ niṭṭhitaṃ.