-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.10.1 Sabbadāṭhijātaka
Dukanipāta
Siṅgālavagga
Sabbadāṭhijātaka
182.
| 635 “Siṅgālo mānathaddho ca, |
| parivārena atthiko; |
| Pāpuṇi mahatiṃ bhūmiṃ, |
| rājāsi sabbadāṭhinaṃ. |
183.
| 636 Evameva manussesu, |
| yo hoti parivāravā; |
| So hi tattha mahā hoti, |
| siṅgālo viya dāṭhinan”ti. |
637 Sabbadāṭhijātakaṃ paṭhamaṃ.