-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.4 Uragajātaka
Dukanipāta
Daḷhavagga
Uragajātaka
7.
| 349 “Idhūragānaṃ pavaro paviṭṭho, |
| Selassa vaṇṇena pamokkhamicchaṃ; |
| Brahmañca vaṇṇaṃ apacāyamāno, |
| Bubhukkhito no vitarāmi bhottuṃ”. |
8.
| 350 “So brahmagutto cirameva jīva, |
| Dibyā ca te pātubhavantu bhakkhā; |
| Yo brahmavaṇṇaṃ apacāyamāno, |
| Bubhukkhito no vitarāsi bhottun”ti. |
351 Uragajātakaṃ catutthaṃ.