-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.1 Rājovādajātaka
Dukanipāta
Daḷhavagga
Rājovādajātaka
1.
| 340 “Daḷhaṃ daḷhassa khipati, |
| balliko mudunā muduṃ; |
| Sādhumpi sādhunā jeti, |
| asādhumpi asādhunā; |
| Etādiso ayaṃ rājā, |
| maggā uyyāhi sārathi”. |
2.
| 341 “Akkodhena jine kodhaṃ, |
| asādhuṃ sādhunā jine; |
| Jine kadariyaṃ dānena, |
| saccenālikavādinaṃ; |
| Etādiso ayaṃ rājā, |
| maggā uyyāhi sārathī”ti. |
342 Rājovādajātakaṃ paṭhamaṃ.