-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
15.1.3 Sivijātaka
Vīsatinipāta
Mātaṅgavagga
Sivijātaka
52.
| 2906 “Dūre apassaṃ therova, |
| cakkhuṃ yācitumāgato; |
| Ekanettā bhavissāma, |
| cakkhuṃ me dehi yācito”. |
53.
| 2907 “Kenānusiṭṭho idha māgatosi, |
| Vanibbaka cakkhupathāni yācituṃ; |
| Suduccajaṃ yācasi uttamaṅgaṃ, |
| Yamāhu nettaṃ purisena duccajaṃ”. |
54.
| 2908 “Yamāhu devesu sujampatīti, |
| Maghavāti naṃ āhu manussaloke; |
| Tenānusiṭṭho idha māgatosmi, |
| Vanibbako cakkhupathāni yācituṃ. |
55.
| 2909 Vanibbato mayha vaniṃ anuttaraṃ, |
| Dadāhi te cakkhupathāni yācito; |
| Dadāhi me cakkhupathaṃ anuttaraṃ, |
| Yamāhu nettaṃ purisena duccajaṃ”. |
56.
| 2910 “Yena atthena āgacchi, |
| yamatthamabhipatthayaṃ; |
| Te te ijjhantu saṅkappā, |
| labha cakkhūni brāhmaṇa. |
57.
| 2911 Ekaṃ te yācamānassa, |
| Ubhayāni dadāmahaṃ; |
| Sa cakkhumā gaccha janassa pekkhato, |
| Yadicchase tvaṃ tadate samijjhatu”. |
58.
| 2912 “Mā no deva adā cakkhuṃ, |
| mā no sabbe parākari; |
| Dhanaṃ dehi mahārāja, |
| muttā veḷuriyā bahū. |
59.
| 2913 Yutte deva rathe dehi, |
| ājānīye calaṅkate; |
| Nāge dehi mahārāja, |
| hemakappanavāsase. |
60.
| 2914 Yathā taṃ sivayo sabbe, |
| sayoggā sarathā sadā; |
| Samantā parikireyyuṃ, |
| evaṃ dehi rathesabha”. |
61.
| 2915 “Yo ve dassanti vatvāna, |
| adāne kurute mano; |
| Bhūmyaṃ so patitaṃ pāsaṃ, |
| gīvāyaṃ paṭimuñcati. |
62.
| 2916 Yo ve dassanti vatvāna, |
| adāne kurute mano; |
| Pāpā pāpataro hoti, |
| sampatto yamasādhanaṃ. |
63.
| 2917 Yañhi yāce tañhi dade, |
| yaṃ na yāce na taṃ dade; |
| Svāhaṃ tameva dassāmi, |
| yaṃ maṃ yācati brāhmaṇo”. |
64.
| 2918 “Āyuṃ nu vaṇṇaṃ nu sukhaṃ balaṃ nu, |
| Kiṃ patthayāno nu janinda desi; |
| Kathañhi rājā sivinaṃ anuttaro, |
| Cakkhūni dajjā paralokahetu”. |
65.
| 2919 “Na vāhametaṃ yasasā dadāmi, |
| Na puttamicche na dhanaṃ na raṭṭhaṃ; |
| Satañca dhammo carito purāṇo, |
| Icceva dāne ramate mano mama”. |
| ( ) |
66.
| 2920 “Sakhā ca mitto ca mamāsi sīvika, |
| Susikkhito sādhu karohi me vaco; |
| Uddharitvā cakkhūni mamaṃ jigīsato, |
| Hatthesu ṭhapehi vanibbakassa”. |
67.
| 2921 Codito sivirājena, |
| sīviko vacanaṅkaro; |
| Rañño cakkhūnuddharitvā, |
| brāhmaṇassūpanāmayi; |
| Sacakkhu brāhmaṇo āsi, |
| andho rājā upāvisi. |
68.
| 2922 Tato so katipāhassa, |
| uparūḷhesu cakkhusu; |
| Sūtaṃ āmantayī rājā, |
| sivīnaṃ raṭṭhavaḍḍhano. |
69.
| 2923 “Yojehi sārathi yānaṃ, |
| yuttañca paṭivedaya; |
| Uyyānabhūmiṃ gacchāma, |
| pokkharañño vanāni ca”. |
70.
| 2924 So ca pokkharaṇītīre, |
| pallaṅkena upāvisi; |
| Tassa sakko pāturahu, |
| devarājā sujampati. |
71.
| 2925 “Sakkohamasmi devindo, |
| āgatosmi tavantike; |
| Varaṃ varassu rājīsi, |
| yaṃ kiñci manasicchasi”. |
72.
| 2926 “Pahūtaṃ me dhanaṃ sakka, |
| balaṃ koso canappako; |
| Andhassa me sato dāni, |
| maraṇaññeva ruccati”. |
73.
| 2927 “Yāni saccāni dvipadinda, |
| tāni bhāsassu khattiya; |
| Saccaṃ te bhaṇamānassa, |
| puna cakkhu bhavissati”. |
74.
| 2928 “Ye maṃ yācitumāyanti, |
| nānāgottā vanibbakā; |
| Yopi maṃ yācate tattha, |
| sopi me manaso piyo; |
| Etena saccavajjena, |
| cakkhu me upapajjatha. |
75.
| 2929 Yaṃ maṃ so yācituṃ āgā, |
| dehi cakkhunti brāhmaṇo; |
| Tassa cakkhūni pādāsiṃ, |
| brāhmaṇassa vanibbato. |
76.
| 2930 Bhiyyo maṃ āvisī pīti, |
| somanassañcanappakaṃ; |
| Etena saccavajjena, |
| dutiyaṃ me upapajjatha”. |
77.
| 2931 “Dhammena bhāsitā gāthā, |
| sivīnaṃ raṭṭhavaḍḍhana; |
| Etāni tava nettāni, |
| dibbāni paṭidissare. |
78.
| 2932 Tirokuṭṭaṃ tiroselaṃ, |
| samatiggayha pabbataṃ; |
| Samantā yojanasataṃ, |
| dassanaṃ anubhontu te”. |
79.
| 2933 “Ko nīdha vittaṃ na dadeyya yācito, |
| Api visiṭṭhaṃ supiyampi attano; |
| Tadiṅgha sabbe sivayo samāgatā, |
| Dibbāni nettāni mamajja passatha. |
80.
| 2934 Tirokuṭṭaṃ tiroselaṃ, |
| samatiggayha pabbataṃ; |
| Samantā yojanasataṃ, |
| dassanaṃ anubhonti me. |
81.
| 2935 Na cāgamattā paramatthi kiñci, |
| Maccānaṃ idha jīvite; |
| Datvāna mānusaṃ cakkhuṃ, |
| Laddhaṃ me cakkhuṃ amānusaṃ. |
82.
| 2936 Etampi disvā sivayo, |
| Detha dānāni bhuñjatha; |
| Datvā ca bhutvā ca yathānubhāvaṃ, |
| Aninditā saggamupetha ṭhānan”ti. |
2937 Sivijātakaṃ tatiyaṃ.