-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
14.1.13 Bhikkhāparamparajātaka
Pakiṇṇakanipāta
Sālikedāravagga
Bhikkhāparamparajātaka
270.
| 2829 “Sukhumālarūpaṃ disvā, |
| raṭṭhā vivanamāgataṃ; |
| Kūṭāgāravarūpetaṃ, |
| mahāsayanamupāsitaṃ. |
271.
| 2830 Tassa te pemakenāhaṃ, |
| adāsiṃ vaḍḍhamodanaṃ; |
| Sālīnaṃ vicitaṃ bhattaṃ, |
| suciṃ maṃsūpasecanaṃ. |
272.
| 2831 Taṃ tvaṃ bhattaṃ paṭiggayha, |
| brāhmaṇassa adāsayi; |
| Attānaṃ anasitvāna, |
| koyaṃ dhammo namatthu te”. |
273.
| 2832 “Ācariyo brāhmaṇo mayhaṃ, |
| kiccākiccesu byāvaṭo; |
| Garu ca āmantanīyo ca, |
| dātumarahāmi bhojanaṃ”. |
274.
| 2833 “Brāhmaṇaṃ dāni pucchāmi, |
| gotamaṃ rājapūjitaṃ; |
| Rājā te bhattaṃ pādāsi, |
| suciṃ maṃsūpasecanaṃ. |
275.
| 2834 Taṃ tvaṃ bhattaṃ paṭiggayha, |
| isissa bhojanaṃ adā; |
| Akhettaññūsi dānassa, |
| koyaṃ dhammo namatthu te”. |
276.
| 2835 “Bharāmi puttadāre ca, |
| gharesu gadhito ahaṃ; |
| Bhuñje mānusake kāme, |
| anusāsāmi rājino. |
277.
| 2836 Āraññikassa isino, |
| cirarattaṃ tapassino; |
| Vuḍḍhassa bhāvitattassa, |
| dātumarahāmi bhojanaṃ”. |
278.
| 2837 “Isiñca dāni pucchāmi, |
| kisaṃ dhamanisanthataṃ; |
| Parūḷhakacchanakhalomaṃ, |
| paṅkadantaṃ rajassiraṃ. |
279.
| 2838 Eko araññe viharasi, |
| nāvakaṅkhasi jīvitaṃ; |
| Bhikkhu kena tayā seyyo, |
| yassa tvaṃ bhojanaṃ adā”. |
280.
| 2839 “Khaṇantālukalambāni, |
| bilālitakkalāni ca; |
| Dhunaṃ sāmākanīvāraṃ, |
| saṃghāriyaṃ pasāriyaṃ. |
281.
| 2840 Sākaṃ bhisaṃ madhuṃ maṃsaṃ, |
| Badarāmalakāni ca; |
| Tāni āharitvā bhuñjāmi, |
| Atthi me so pariggaho. |
282.
| 2841 Pacanto apacantassa, |
| amamassa sakiñcano; |
| Anādānassa sādāno, |
| dātumarahāmi bhojanaṃ”. |
283.
| 2842 “Bhikkhuñca dāni pucchāmi, |
| tuṇhīmāsīna subbataṃ; |
| Isi te bhattaṃ pādāsi, |
| suciṃ maṃsūpasecanaṃ. |
284.
| 2843 Taṃ tvaṃ bhattaṃ paṭiggayha, |
| tuṇhī bhuñjasi ekako; |
| Nāññaṃ kañci nimantesi, |
| koyaṃ dhammo namatthu te”. |
285.
| 2844 “Na pacāmi na pācemi, |
| na chindāmi na chedaye; |
| Taṃ maṃ akiñcanaṃ ñatvā, |
| sabbapāpehi ārataṃ. |
286.
| 2845 Vāmena bhikkhamādāya, |
| dakkhiṇena kamaṇḍaluṃ; |
| Isi me bhattaṃ pādāsi, |
| suciṃ maṃsūpasecanaṃ. |
287.
| 2846 Ete hi dātumarahanti, |
| samamā sapariggahā; |
| Paccanīkamahaṃ maññe, |
| yo dātāraṃ nimantaye”. |
288.
| 2847 “Atthāya vata me ajja, |
| idhāgacchi rathesabho; |
| Sohaṃ ajja pajānāmi, |
| yattha dinnaṃ mahapphalaṃ. |
289.
| 2848 Raṭṭhesu giddhā rājāno, |
| Kiccākiccesu brāhmaṇā; |
| Isī mūlaphale giddhā, |
| Vippamuttā ca bhikkhavo”ti. (2219) |
2849 Bhikkhāparamparajātakaṃ terasamaṃ.
2850 Pakiṇṇakanipātaṃ niṭṭhitaṃ.
2851 Tassuddānaṃ
| 2852 Suva kinnara mukka kharājinaso, |
| Bhisajāta mahesi kapotavaro; |
| Atha mora satacchaka vāṇijako, |
| Atha rāja sabrāhmaṇa bhikkhaparanti. |