-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
13.1.10 Sarabhamigajātaka
Terasakanipāta
Ambavagga
Sarabhamigajātaka
134.
| 2526 “Āsīsetheva puriso, |
| na nibbindeyya paṇḍito; |
| Passāmi vohaṃ attānaṃ, |
| yathā icchiṃ tathā ahu. |
135.
| 2527 Āsīsetheva puriso, |
| na nibbindeyya paṇḍito; |
| Passāmi vohaṃ attānaṃ, |
| udakā thalamubbhataṃ. |
136.
| 2528 Vāyametheva puriso, |
| na nibbindeyya paṇḍito; |
| Passāmi vohaṃ attānaṃ, |
| yathā icchiṃ tathā ahu. |
137.
| 2529 Vāyametheva puriso, |
| na nibbindeyya paṇḍito; |
| Passāmi vohaṃ attānaṃ, |
| udakā thalamubbhataṃ. |
138.
| 2530 Dukkhūpanītopi naro sapañño, |
| Āsaṃ na chindeyya sukhāgamāya; |
| Bahū hi phassā ahitā hitā ca, |
| Avitakkitā maccamupabbajanti. |
139.
| 2531 Acintitampi bhavati, |
| cintitampi vinassati; |
| Na hi cintāmayā bhogā, |
| itthiyā purisassa vā”. |
140.
| 2532 “Sarabhaṃ giriduggasmiṃ, |
| yaṃ tvaṃ anusarī pure; |
| Alīnacittassa tuvaṃ, |
| vikkantamanujīvasi. |
141.
| 2533 Yo taṃ viduggā narakā samuddhari, |
| Silāya yoggaṃ sarabho karitvā; |
| Dukkhūpanītaṃ maccumukhā pamocayi, |
| Alīnacittaṃ ta migaṃ vadesi”. |
142.
| 2534 “Kiṃ tvaṃ nu tattheva tadā ahosi, |
| Udāhu te koci naṃ etadakkhā; |
| Vivaṭṭacchaddo nusi sabbadassī, |
| Ñāṇaṃ nu te brāhmaṇa bhiṃsarūpaṃ”. |
143.
| 2535 “Na cevahaṃ tattha tadā ahosiṃ, |
| Na cāpi me koci naṃ etadakkhā; |
| Gāthāpadānañca subhāsitānaṃ, |
| Atthaṃ tadānenti janinda dhīrā”. |
144.
| 2536 “Ādāya pattiṃ paraviriyaghātiṃ, |
| Cāpe saraṃ kiṃ vicikicchase tuvaṃ; |
| Nunno saro sarabhaṃ hantu khippaṃ, |
| Annañhi etaṃ varapañña rañño”. |
145.
| 2537 “Addhā pajānāmi ahampi etaṃ, |
| Annaṃ migo brāhmaṇa khattiyassa; |
| Pubbe katañca apacāyamāno, |
| Tasmā migaṃ sarabhaṃ no hanāmi”. |
146.
| 2538 “Neso migo mahārāja, |
| asureso disampati; |
| Etaṃ hantvā manussinda, |
| bhavassu amarādhipo. |
147.
| 2539 Sace ca rājā vicikicchase tuvaṃ, |
| Hantuṃ migaṃ sarabhaṃ sahāyakaṃ; |
| Saputtadāro naravīraseṭṭha, |
| Gantā tuvaṃ vetaraṇiṃ yamassa”. |
148.
| 2540 “Kāmaṃ ahaṃ jānapadā ca sabbe, |
| Puttā ca dārā ca sahāyasaṅghā; |
| Gacchemu taṃ vetaraṇiṃ yamassa, |
| Na tveva hañño mama pāṇado yo. |
149.
| 2541 Ayaṃ migo kicchagatassa mayhaṃ, |
| Ekassa kattā vivanasmi ghore; |
| Taṃ tādisaṃ pubbakiccaṃ saranto, |
| Jānaṃ mahābrahme kathaṃ haneyyaṃ”. |
150.
| 2542 “Mittābhirādhī cirameva jīva, |
| Rajjaṃ imaṃ dhammaguṇe pasāsa; |
| Nārīgaṇehi paricāriyanto, |
| Modassu raṭṭhe tidiveva vāsavo. |
151.
| 2543 Akkodhano niccapasannacitto, |
| Sabbātithī yācayogo bhavitvā; |
| Datvā ca bhutvā ca yathānubhāvaṃ, |
| Anindito saggamupehi ṭhānan”ti. (1930) |
2544 Sarabhamigajātakaṃ dasamaṃ.
2545 Terasakanipātaṃ niṭṭhitaṃ.
2546 Tassuddānaṃ
| 2547 Varaamba kuṭhāri sahaṃsavaro, |
| Atharaññasmiṃ dūtakapañcamako; |
| Atha bodhi akitti sutakkarinā, |
| Atha rurumigenaparo sarabhoti. |