-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.1.6 Kaṇhadīpāyanajātaka
Dasakanipāta
Catudvāravagga
Kaṇhadīpāyanajātaka
62.
| 1975 “Sattāhamevāhaṃ pasannacitto, |
| Puññatthiko ācariṃ brahmacariyaṃ; |
| Athāparaṃ yaṃ caritaṃ mamedaṃ, |
| Vassāni paññāsa samādhikāni; |
| Akāmakovāpi ahaṃ carāmi, |
| Etena saccena suvatthi hotu; |
| Hataṃ visaṃ jīvatu yaññadatto”. |
63.
| 1976 “Yasmā dānaṃ nābhinandiṃ kadāci, |
| Disvānahaṃ atithiṃ vāsakāle; |
| Na cāpi me appiyataṃ aveduṃ, |
| Bahussutā samaṇabrāhmaṇā ca”. |
| Akāmakovāpi ahaṃ dadāmi, |
| Etena saccena suvatthi hotu; |
| Hataṃ visaṃ jīvatu yaññadatto. |
64.
| 1977 “Āsīviso tāta pahūtatejo, |
| Yo taṃ adaṃsī sacarā udicca; |
| Tasmiñca me appiyatāya ajja, |
| Pitari ca te natthi koci viseso; |
| Etena saccena suvatthi hotu, |
| Hataṃ visaṃ jīvatu yaññadatto”. |
65.
| 1978 “Santā dantāyeva paribbajanti, |
| Aññatra kaṇhā natthākāmarūpā; |
| Dīpāyana kissa jigucchamāno, |
| Akāmako carasi brahmacariyaṃ”. |
66.
| 1979 “Saddhāya nikkhamma punaṃ nivatto, |
| So eḷamūgova bālo vatāyaṃ; |
| Etassa vādassa jigucchamāno, |
| Akāmako carāmi brahmacariyaṃ; |
| Viññuppasatthañca satañca ṭhānaṃ, |
| Evampahaṃ puññakaro bhavāmi”. |
67.
| 1980 “Samaṇe tuvaṃ brāhmaṇe addhike ca, |
| Santappayāsi annapānena bhikkhaṃ; |
| Opānabhūtaṃva gharaṃ tava yidaṃ, |
| Annena pānena upetarūpaṃ; |
| Atha kissa vādassa jigucchamāno, |
| Akāmako dānamimaṃ dadāsi”. |
68.
| 1981 “Pitaro ca me āsuṃ pitāmahā ca, |
| Saddhā ahuṃ dānapatī vadaññū; |
| Taṃ kullavattaṃ anuvattamāno, |
| Māhaṃ kule antimagandhano ahuṃ; |
| Etassa vādassa jigucchamāno, |
| Akāmako dānamimaṃ dadāmi”. |
69.
| 1982 “Dahariṃ kumāriṃ asamatthapaññaṃ, |
| Yaṃ tānayiṃ ñātikulā sugatte; |
| Na cāpi me appiyataṃ avedi, |
| Aññatra kāmā paricārayantā; |
| Atha kena vaṇṇena mayā te bhoti, |
| Saṃvāsadhammo ahu evarūpo”. |
70.
| 1983 “Ārā dūre nayidha kadāci atthi, |
| Paramparā nāma kule imasmiṃ; |
| Taṃ kullavattaṃ anuvattamānā, |
| Māhaṃ kule antimagandhinī ahuṃ; |
| Etassa vādassa jigucchamānā, |
| Akāmikā paddhacarāmhi tuyhaṃ”. |
71.
| 1984 “Maṇḍabya bhāsiṃ yamabhāsaneyyaṃ, |
| Taṃ khamyataṃ puttakahetu majja; |
| Puttapemā na idha paratthi kiñci, |
| So no ayaṃ jīvati yaññadatto”ti. |
1985 Kaṇhadīpāyanajātakaṃ chaṭṭhaṃ.